ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1537]   Kapilavatthunidānaṃ   .  tena  kho  pana  samayena  sarakāni
sakko   kālakato   hoti   .   so   bhagavatā   byākato  sotāpanno
avinipātadhammo   niyato   sambodhiparāyanoti   .   tatra   sudaṃ  sambahulā
sakkā   saṅgamma   samāgamma   ujjhāyanti   khīyanti   vipācenti  acchariyaṃ
vata   bho   abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno  bhavissati
yatra    hi   nāma   sarakāni   sakko   kālakato   bhagavatā   byākato
sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti   .   sarakāni
sakko sikkhāya aparipūrīkārī ahosīti.
     [1538]  Atha  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca  idha  bhante
sarakāni    sakko   kālakato   so   bhagavatā   byākato   sotāpanno
avinipātadhammo    niyato   sambodhiparāyanoti   .   tatra   sudaṃ   bhante
sambahulā   sakkā   saṅgamma   samāgamma   ujjhāyanti  khīyanti  vipācenti
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno
bhavissati   yatra   hi   nāma   sarakāni   sakko  kālakato  so  bhagavatā
byākato   sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti .
Sarakāni sakko sikkhāya aparipūrīkārī ahosīti.
@Footnote: 1 Ma. kimaṅgaṃ. 2 Ma. saraṇāni. evamuparipi.

--------------------------------------------------------------------------------------------- page475.

[1539] Yo so mahānāma dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya . yañhi taṃ mahānāma sammā vadamāno vadeyya dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gatoti sarakāniṃ sakkaṃ sammā vadamāno vadeyya sarakāni mahānāma sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya. [1540] Idha mahānāma ekacco puggalo buddhe ekantagato hoti abhippasanno itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . hāsapañño javanapañño vimuttiyā ca samannāgato . so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1541] Idha pana mahānāma ekacco puggalo buddhe ekantagato hoti abhippasanno itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . hāsapañño javanapañño na ca vimuttiyā samannāgato . so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti upahaccaparinibbāyī hoti asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyī hoti uddhaṃsoto

--------------------------------------------------------------------------------------------- page476.

Hoti akaniṭṭhagāmī . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1542] Idha pana mahānāma ekacco puggalo buddhe ekantagato hoti abhippasanno itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . na hāsapañño na javanapañño na ca vimuttiyā samannāgato . so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1543] Idha pana mahānāma ekacco puggalo buddhe ekantagato hoti abhippasanno itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . na hāsapañño na javanapañño na ca vimuttiyā samannāgato . so tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1544] Idha pana mahānāma ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno . na dhamme . na saṅghe.

--------------------------------------------------------------------------------------------- page477.

Na hāsapañño na javanapañño na ca vimuttiyā samannāgato . Apicassa ime dhammā honti saddhindriyaṃ .pe. paññindriyaṃ . Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti . Ayampi kho mahānāma puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pittivisayaṃ agantā apāyaduggativinipātaṃ. [1545] Idha pana mahānāma ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno . na dhamme . na saṅghe. Na hāsapañño na javanapañño na ca vimuttiyā samanannāgato . Apicassa ime dhammā honti saddhindriyaṃ .pe. paññindriyaṃ . Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ . ayampi kho mahānāma puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pittivisayaṃ agantā apāyaduggativipātaṃ. [1546] Seyyathāpi mahānāma dukkhettaṃ dubbhūmiṃ avihatakkhāṇukaṃ bījāni cassu khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni 1- devo pana 2- sammā dhāraṃ anuppaveccheyya . api nu tāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti . no hetaṃ bhante. Evameva kho mahānāma idha dhammo durākkhāto 3- hoti duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito idamahaṃ dukkhettasmiṃ vadāmi . tasmiṃ ca dhamme sāvako viharati dhammānudhammapaṭipanno @Footnote: 1 Sī. evaṃ. 2 Sī. Ma. Yu. ca na sammā .... 3 Ma. durakkhāto. Yu. dvākkhāto.

--------------------------------------------------------------------------------------------- page478.

Sāmīcipaṭipanno anudhammacārī idamahaṃ dubbījasmiṃ vadāmi. [1547] Seyyathāpi mahānāma sukkhettaṃ subhūmiṃ suvihatakkhāṇukaṃ bījāni cassu akkhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni devo cassa 1- sammā dhāraṃ anuppaveccheyya . api nu tāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti . evaṃ bhante . evameva kho mahānāma idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito idamahaṃ sukkhettasmiṃ vadāmi . tasmiṃ ca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī idamahaṃ subījasmiṃ vadāmi . kimaṅga 2- pana sarakāniṃ sakkaṃ sarakāni mahānāma sakko maraṇakāle sikkhāya paripūrīkārī ahosīti.


             The Pali Tipitaka in Roman Character Volume 19 page 474-478. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9236&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9236&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1537&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=343              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1537              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8054              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8054              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]