ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1568]  Sāvatthīnidānaṃ  .  tena  kho  pana  samayena anāthapiṇḍiko
gahapati    ābādhiko   hoti   dukkhito   bāḷhagilāno   .   atha   kho
Anāthapiṇḍiko   gahapati   aññataraṃ   purisaṃ   āmantesi  ehi  tvaṃ  ambho
purisa   yenāyasmā   ānando  tenupasaṅkama  upasaṅkamitvā  mama  vacanena
āyasmato   ānandassa   pāde   sirasā   vanda   anāthapiṇḍiko  bhante
gahapati   ābādhiko   dukkhito  bāḷhagilāno  so  āyasmato  ānandassa
pāde  sirasā  vandatīti  .  evañca  vadehi  sādhu  kira  bhante āyasmā
ānando    yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ  upādāyāti  .  evaṃ  bhanteti  kho  so  puriso anāthapiṇḍikassa
gahapatissa     paṭissutvā     yenāyasmā     ānando     tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so  puriso  āyasmantaṃ  ānandaṃ  etadavoca
anāthapiṇḍiko   bhante   gahapati   ābādhiko   dukkhito  bāḷhagilāno .
So   āyasmato   ānandassa   pāde   sirasā  vandati  evañca  vadeti
sādhu   kira  bhante  āyasmā  ānando  yena  anāthapiṇḍikassa  gahapatissa
nivesanaṃ   tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi   kho
āyasmā ānando tuṇhībhāvena.
     [1569]  Atha  kho  āyasmā  ānando  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya     yena     anāthapiṇḍikassa    nivesanaṃ    tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja  kho  āyasmā
ānando  anāthapiṇḍikaṃ gahapatiṃ etadavoca
     [1570]   Kacci   te   gahapati   khamanīyaṃ   kacci   yāpanīyaṃ  kacci
Dukkhā   vedanā   paṭikkamanti   no  abhikkamanti  paṭikkamosānaṃ  paññāyati
no   abhikkamoti   .   na   me   bhante  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā
me    dukkhā   vedanā   abhikkamanti   no   paṭikkamanti   abhikkamosānaṃ
paññāyati no paṭikkamoti.
     [1571]   Catūhi   kho  gahapati  dhammehi  samannāgatassa  assutavato
puthujjanassa   hoti   utrāso   1-   hoti  chambhitattaṃ  hoti  samparāyikaṃ
maraṇabhayaṃ   .   katamehi   catūhi   .   idha   gahapati  assutavā  puthujjano
buddhe   appasādena   samannāgato   hoti   .   tañca   panassa  buddhe
appasādaṃ    attani   samanupassato   hoti   utrāso   hoti   chambhitattaṃ
hoti   samparāyikaṃ   maraṇabhayaṃ  .  puna  caparaṃ  gahapati  assutavā  puthujjano
dhamme   appasādena   samannāgato   hoti   .   tañca   panassa  dhamme
appasādaṃ    attani   samanupassato   hoti   utrāso   hoti   chambhitattaṃ
hoti   samparāyikaṃ   maraṇabhayaṃ  .  puna  caparaṃ  gahapati  assutavā  puthujjano
saṅghe   appasādena   samannāgato   hoti   .   tañca   panassa  saṅghe
appasādaṃ    attani   samanupassato   hoti   utrāso   hoti   chambhitattaṃ
hoti   samparāyikaṃ   maraṇabhayaṃ  .  puna  caparaṃ  gahapati  assutavā  puthujjano
dussīlyena   samannāgato   hoti   .   tañca   panassa   dussīlyaṃ  attani
samanupassato    hoti   utrāso   hoti   chambhitattaṃ   hoti   samparāyikaṃ
maraṇabhayaṃ    .   imehi   kho   gahapati   catūhi   dhammehi   samannāgatassa
@Footnote: 1 attāsotipi pāṭho.
Assutavato    puthujjanassa    hoti   utrāso   hoti   chambhitattaṃ   hoti
samparāyikaṃ maraṇabhayaṃ.
     [1572]   Catūhi   kho   gahapati   dhammehi  samannāgatassa  sutavato
ariyasāvakassa   na   hoti   utrāso   na   hoti   chambhitattaṃ  na  hoti
samparāyikaṃ   maraṇabhayaṃ   .   katamehi   catūhi   .   idha   gahapati  sutavā
ariyasāvako    buddhe    aveccappasādena   samannāgato   hoti   itipi
so    bhagavā   .pe.   satthā   devamanussānaṃ   buddho   bhagavāti  .
Tañca   panassa   buddhe   aveccappasādaṃ   attani  samanupassato  na  hoti
utrāso   na   hoti   chambhitattaṃ   na   hoti   samparāyikaṃ  maraṇabhayaṃ .
Puna   caparaṃ   gahapati   sutavā   ariyasāvako   dhamme   aveccappasādena
samannāgato   hoti   svākkhāto   bhagavatā   dhammo   .pe.   paccattaṃ
veditabbo    viññūhīti    .    tañca   panassa   dhamme   aveccappasādaṃ
attani   samanupassato   na   hoti   utrāso   na   hoti  chambhitattaṃ  na
hoti samparāyikaṃ maraṇabhayaṃ.
     {1572.1}   Puna   caparaṃ   gahapati   sutavā   ariyasāvako  saṅghe
aveccappasādena     samannāgato     hoti     supaṭipanno     bhagavato
sāvakasaṅgho    .pe.   anuttaraṃ   puññakkhettaṃ   lokassāti   .   tañca
panassa   saṅghe  aveccappasādaṃ  attani  samanupassato  na  hoti  utrāso
na   hoti   chambhitattaṃ   na   hoti   samparāyikaṃ  maraṇabhayaṃ  .  puna  caparaṃ
gahapati   sutavā   ariyasāvako   ariyakantehi   sīlehi  samannāgato  hoti
akkhaṇḍehi   .pe.  samādhisaṃvattanikehi  .  tāni  ca  panassa  ariyakantāni
Sīlāni   attani   samanupassato   na  hoti  utrāso  na  hoti  chambhitattaṃ
na   hoti   samparāyikaṃ  maraṇabhayaṃ  .  imehi  kho  gahapati  catūhi  dhammehi
samannāgatassa   sutavato   ariyasāvakassa   na   hoti  utrāso  na  hoti
chambhitattaṃ na hoti samparāyikaṃ maraṇabhayanti.
     [1573]  Nāhaṃ  bhante  ānanda  bhāyāmi  [1]- tyāhaṃ bhāsissāmi
ahañhi   bhante   buddhe   aveccappasādena   samannāgato   itipi   so
bhagavā  .pe.  satthā  devamanussānaṃ  buddho  bhagavāti . Dhamme saṅghe.
Aveccappasādena   samannāgato  [2]-  supaṭipanno  bhagavato  sāvakasaṅgho
.pe.   anuttaraṃ   puññakkhettaṃ   lokassāti   .   yāni  cimāni  bhante
bhagavatā   gihisāmīcikāni   sikkhāpadāni   desitāni   nāhaṃ   tesaṃ   kiñci
attani   khaṇḍaṃ   samanupassāmīti   .   lābhā   te   gahapati   suladdhante
gahapati sotāpattiphalaṃ tayā gahapati byākatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 484-488. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9454              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9454              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1568&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=345              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1568              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8066              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8066              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]