บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1568] Sāvatthīnidānaṃ . tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno . atha kho Anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yenāyasmā ānando tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato ānandassa pāde sirasā vandatīti . evañca vadehi sādhu kira bhante āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . evaṃ bhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno . So āyasmato ānandassa pāde sirasā vandati evañca vadeti sādhu kira bhante āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā ānando tuṇhībhāvena. [1569] Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca [1570] Kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci Dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamosānaṃ paññāyati no abhikkamoti . na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamoti. [1571] Catūhi kho gahapati dhammehi samannāgatassa assutavato puthujjanassa hoti utrāso 1- hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . katamehi catūhi . idha gahapati assutavā puthujjano buddhe appasādena samannāgato hoti . tañca panassa buddhe appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano dhamme appasādena samannāgato hoti . tañca panassa dhamme appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano saṅghe appasādena samannāgato hoti . tañca panassa saṅghe appasādaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati assutavā puthujjano dussīlyena samannāgato hoti . tañca panassa dussīlyaṃ attani samanupassato hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ . imehi kho gahapati catūhi dhammehi samannāgatassa @Footnote: 1 attāsotipi pāṭho. Assutavato puthujjanassa hoti utrāso hoti chambhitattaṃ hoti samparāyikaṃ maraṇabhayaṃ. [1572] Catūhi kho gahapati dhammehi samannāgatassa sutavato ariyasāvakassa na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . katamehi catūhi . idha gahapati sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Tañca panassa buddhe aveccappasādaṃ attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . Puna caparaṃ gahapati sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo .pe. paccattaṃ veditabbo viññūhīti . tañca panassa dhamme aveccappasādaṃ attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ. {1572.1} Puna caparaṃ gahapati sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . tañca panassa saṅghe aveccappasādaṃ attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . puna caparaṃ gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . tāni ca panassa ariyakantāni Sīlāni attani samanupassato na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayaṃ . imehi kho gahapati catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti utrāso na hoti chambhitattaṃ na hoti samparāyikaṃ maraṇabhayanti. [1573] Nāhaṃ bhante ānanda bhāyāmi [1]- tyāhaṃ bhāsissāmi ahañhi bhante buddhe aveccappasādena samannāgato itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe. Aveccappasādena samannāgato [2]- supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . yāni cimāni bhante bhagavatā gihisāmīcikāni sikkhāpadāni desitāni nāhaṃ tesaṃ kiñci attani khaṇḍaṃ samanupassāmīti . lābhā te gahapati suladdhante gahapati sotāpattiphalaṃ tayā gahapati byākatanti.The Pali Tipitaka in Roman Character Volume 19 page 484-488. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9454 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9454 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1568&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=345 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1568 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8066 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8066 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]