ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1580]   Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ   .   atha  kho  nandako  licchavimahāmatto  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ nisinnaṃ kho nandakaṃ licchavimahāmattaṃ bhagavā etadavoca
     [1581]   Catūhi   kho  nandaka  dhammehi  samannāgato  ariyasāvako
sotāpanno    hoti    avinipātadhammo    niyato   sambodhiparāyano  .
Katamehi   catūhi   .  idha  nandaka  ariyasāvako  buddhe  aveccappasādena
samannāgato   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho  bhagavāti  .  dhamme  saṅghe  .  ariyakantehi  sīlehi  samannāgato
hoti   akkhaṇḍehi   .pe.   samādhisaṃvattanikehi   .  imehi  kho  nandaka
catūhi    dhammehi    samannāgato    ariyasāvako    sotāpanno    hoti
avinipātadhammo niyato sambodhiparāyano.
     [1582]   Imehi   ca   pana  nandaka  catūhi  dhammehi  samannāgato
ariyasāvako   āyunā   saṃyutto   hoti   dibbenapi  mānusenapi  vaṇṇena
saṃyutto    hoti    dibbenapi    mānusenapi    sukhena   saṃyutto   hoti
dibbenapi   mānusenapi   yasena   saṃyutto   hoti   dibbenapi  mānusenapi
ādhipateyyena   saṃyutto   hoti   dibbenapi   mānusenapi   .   taṃ  kho
panāhaṃ   nandaka   nāññassa   samaṇassa   vā   brāhmaṇassa   vā  sutvā
vadāmi   apica   yadeva   mayā   sāmaṃ   ñātaṃ  sāmaṃ  diṭṭhaṃ  sāmaṃ  viditaṃ
tadevāhaṃ vadāmīti.
     [1583]   Evaṃ  vutte  aññataro  puriso  nandakaṃ  licchavimahāmattaṃ
etadavoca   nhānakālo   1-   bhanteti   .  alandāni  bhaṇe  etena
bāhirena    nhānena    alamidaṃ    ajjhattaṃ    nhānaṃ   bhavissati   yadidaṃ
bhagavati pasādoti.
                    Sarakānivaggo tatiyo.
                        Tassuddānaṃ
         mahānāmena dve vuttā         godhā ca sarakā duve
         dussīlyena ca dve vuttā 2-  duve verabhayena ca
         licchavī dasamo vutto             vaggo tena pavuccatīti.
                      ----------
@Footnote: 1 nahānakālotipi pāṭho. 2 Ma. duve anāthapiṇḍikā.



             The Pali Tipitaka in Roman Character Volume 19 page 491-492. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9577              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9577              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1580&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=348              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1580              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]