ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1596]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   kāḷigodhāya  sākiyāniyā  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   atha   kho  kāḷigodhā
@Footnote: 1 Ma. kusobbhe. Yu. kussubbhe. 2 Yu. paripūreti. 3 Ma. mahāsamuddaṃ.

--------------------------------------------------------------------------------------------- page499.

Sākiyānī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho kāḷigodhaṃ sākiyāniṃ bhagavā 1- etadavoca [1597] Catūhi kho godhe dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyanā . katamehi catūhi . idha godhe ariyasāvikā buddhe aveccappasādena samannāgatā hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti. Dhamme saṅghe . vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇi 2- vossaggaratā yācayogā dānasaṃvibhāgaratā . imehi kho godhe catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyanāti. [1598] Yānīmāni bhante bhagavatā cattāri sotāpattiyaṅgāni desitāni saṃvijjante te dhammā mayi ahañca tesu dhammesu sandissāmi . ahañhi bhante buddhe aveccappasādena samannāgatā itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe . yaṃ kho pana kiñci kule deyyadhammaṃ sabbantaṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehīti . lābhā te godhe suladdhante godhe sotāpattiphalante godhe byākatanti.


             The Pali Tipitaka in Roman Character Volume 19 page 498-499. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9725&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9725&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1596&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=357              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1596              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]