บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1623] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppatto hoti kenaci deva karaṇīyena . assosuṃ kho kāpilavatthavā sakyā aññataro kira 1- @Footnote: 1 Yu. kirasaddo natthi. Bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppattoti . atha kho kāpilavatthavā sakyā yena so bhikkhu tenupasaṅkamiṃsu upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho kāpilavatthavā sakyā taṃ bhikkhuṃ etadavocuṃ [1624] Kacci bhante bhagavā arogo ceva balavā cāti. Arogo ceva āvuso bhagavā balavā cāti. Kacci pana bhante sārīputtamoggallānā arogā ceva balavanto cāti . sārīputtamoggallānāpi kho āvuso arogā ceva balavanto cāti . kacci pana bhante bhikkhusaṅgho arogo ca balavā cāti . bhikkhusaṅghopi kho āvuso arogo ca balavā cāti . atthi pana te bhante kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā paṭiggahitanti . sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ appakā te bhikkhave bhikkhū ye āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti atha kho eteva bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā asmā lokāti. {1624.1} Aparaṃpi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ appakā te bhikkhave bhikkhū ye pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā asmā lokā atha kho eteva bahutarā Bhikkhū ye tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissantīti . Aparaṃpi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ appakā te bhikkhave bhikkhū ye tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.The Pali Tipitaka in Roman Character Volume 19 page 510-512. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9957 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9957 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1623&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=370 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1623 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8111 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8111 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]