ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page66.

Dutiyasikkhāpadaṃ [78] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ime samaṇā sakyaputtiyā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {78.1} yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya nissaggiyaṃ pācittiyanti. [79] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ

--------------------------------------------------------------------------------------------- page67.

Imasmiṃ atthe adhippeto bhikkhūti . kāḷakaṃ nāma dve kāḷakāni jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā . santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ . kārāpeyyāti karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [80] Attanā vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . attanā vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [81] Anāpatti vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 66-67. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1139&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1139&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=78&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4575              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4575              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]