ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page71.

Catutthasikkhāpadaṃ [86] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti . te yācanabahulā viññattibahulā viharanti eḷakalomāni detha eḷakalomehi atthoti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti amhākaṃ pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti yesaṃ no dārakā ūhadantipi 1- ummihantipi undurehipi 2- khajjanti ime pana samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti. {86.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū anuvassaṃ santhataṃ kārāpenti yācanabahulā viññattibahulā viharanti eḷakalomāni detha @Footnote: 1 Ma. uhadantipi . 2 Ma. undūrehipi.

--------------------------------------------------------------------------------------------- page72.

Eḷakalomehi atthoti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ . orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya nissaggiyaṃ pācittiyanti . evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [87] Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti . ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ āgacchatu bhaddanto 1- mayaṃ upaṭṭhahissāmāti . bhikkhūpi evamāhaṃsu gacchāvuso ñātakā taṃ upaṭṭhahissantīti . so evamāha bhagavatā āvuso sikkhāpadaṃ paññattaṃ navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbanti ahañcamhi gilāno na sakkomi santhataṃ ādāya pakkamituṃ mayhañca vinā santhatā na phāsu hoti nāhaṃ gamissāmīti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa bhikkhuno santhatasammatiṃ dātuṃ evañca @Footnote: 1 Ma. bhadanto. evamuparipi.

--------------------------------------------------------------------------------------------- page73.

Pana bhikkhave dātabbā tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi santhataṃ ādāya pakkamituṃ sohaṃ bhante saṅghaṃ santhatasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ . so saṅghaṃ santhatasammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno santhatasammatiṃ dadeyya. Esā ñatti. {87.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ . so saṅghaṃ santhatasammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno santhatasammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno santhatasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {87.2} Dinnā saṅghena itthannāmassa bhikkhuno santhatasammati . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {87.3} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {87.4} navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ . orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya aññatra

--------------------------------------------------------------------------------------------- page74.

Bhikkhusammatiyā nissaggiyaṃ pācittiyanti. [88] Navaṃ nāma karaṇaṃ upādāya vuccati. Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ . kārāpetvāti karitvā vā kārāpetvā vā. Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ . orena ce channaṃ vassānanti ūnakachabbassāni . taṃ santhataṃ vissajjetvā vāti aññesaṃ datvā. Avissajjetvā vāti na kassaci datvā. {88.1} Aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ . Aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me bhante santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammatiyā nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [89] Attanā vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . attanā vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ. [90] Anāpatti chabbassāni karoti atirekachabbassāni karoti aññassatthāya karoti vā kārāpeti vā aññena kataṃ paṭilabhitvā

--------------------------------------------------------------------------------------------- page75.

Paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti bhikkhusammatiyā ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 71-75. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1228&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1228&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=86&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=86              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]