ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [91]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa    ārāme    .   athakho   bhagavā   bhikkhū   āmantesi
icchāmahaṃ   bhikkhave   temāsaṃ   paṭisalliyituṃ  namhi  kenaci  upasaṅkamitabbo
aññatra   ekena   piṇḍapātanīhārakenāti   .  evaṃ  bhanteti  kho  te
bhikkhū    bhagavato   paṭissuṇitvā   nāssudha   koci   bhagavantaṃ   upasaṅkamati
aññatra   ekena   piṇḍapātanīhārakena   .   tena   kho  pana  samayena
sāvatthiyaṃ   saṅghena   katikā   katā  hoti  icchatāvuso  bhagavā  temāsaṃ
paṭisalliyituṃ    na   bhagavā   kenaci   upasaṅkamitabbo   aññatra   ekena
piṇḍapātanīhārakena    yo    bhagavantaṃ    upasaṅkamati   [1]-   pācittiyaṃ
desāpetabboti.
     [92]    Athakho   āyasmā   upaseno   vaṅgantaputto   sapariso
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi   bhikkhūhi   saddhiṃ  paṭisammodituṃ  .  athakho  bhagavā  āyasmantaṃ
upasenaṃ   vaṅgantaputtaṃ   etadavoca   2-   kacci   vo  upasena  khamanīyaṃ
kacci    yāpanīyaṃ    kaccittha    appakilamathena   addhānaṃ   āgatāti  .
@Footnote: 1 Ma. Yu. so .  2 Yu. Rā. ekamantaṃ nisinnaṃ kho āyasmantaṃ upasenaṃ
@vaṅgantaputtaṃ bhagavā etadavoca.
Khamanīyaṃ   bhagavā  yāpanīyaṃ  bhagavā  appakilamathena  ca  mayaṃ  bhante  addhānaṃ
āgatāti.
     {92.1}  Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa
saddhivihāriko  bhikkhu  bhagavato  avidūre  nisinno  hoti . Athakho bhagavā taṃ
bhikkhuṃ  etadavoca  manāpāni  te  bhikkhu  paṃsukūlānīti  .  na kho me bhante
manāpāni  paṃsukūlānīti  .  kissa  pana  tvaṃ  bhikkhu  paṃsukūlikoti. Upajjhāyo
me  bhante  paṃsukūliko  evaṃ  ahaṃpi  paṃsukūlikoti. Athakho bhagavā āyasmantaṃ
upasenaṃ  vaṅgantaputtaṃ  etadavoca  pāsādikā  kho  tyāyaṃ  upasena parisā
kathaṃ tvaṃ upasena parisaṃ vinesīti.
     {92.2}  Yo  maṃ  bhante upasampadaṃ yācati tamahaṃ 1- evaṃ vadāmi ahaṃ
kho  āvuso  āraññako  piṇḍapātiko  paṃsukūliko  sace  tvaṃpi  āraññako
bhavissasi   piṇḍapātiko   paṃsukūliko  evāhaṃ  taṃ  upasampādessāmīti  sace
me  paṭissuṇāti  upasampādemi  no  ce  me  paṭissuṇāti na upasampādemi
yo  maṃ  nissayaṃ  yācati  tamahaṃ  2- evaṃ vadāmi ahaṃ kho āvuso āraññako
piṇḍapātiko   paṃsukūliko   sace   tvaṃpi  āraññako  bhavissasi  piṇḍapātiko
paṃsukūliko  evāhaṃ  te  nissayaṃ  dassāmīti  sace  me  paṭissuṇāti  nissayaṃ
demi  no  ce  me  paṭissuṇāti  na [3]- demi evaṃ kho ahaṃ bhante parisaṃ
vinemīti   .   sādhu   sādhu   upasena   sādhu  kho  tvaṃ  upasena  parisaṃ
@Footnote: 1-2 Yu. tāhaṃ .  3 Ma. Yu. nissayaṃ.
Vinesi  jānāsi  pana  tvaṃ  upasena  sāvatthiyaṃ  1-  saṅghassa  katikanti .
Na  kho  ahaṃ  bhante  jānāmi  sāvatthiyaṃ  saṅghassa  katikanti  .  sāvatthiyaṃ
kho   upasena   saṅghena   katikā   katā   icchatāvuso  bhagavā  temāsaṃ
paṭisalliyituṃ    na   bhagavā   kenaci   upasaṅkamitabbo   aññatra   ekena
piṇḍapātanīhārakena    yo    bhagavantaṃ    upasaṅkamati   [2]-   pācittiyaṃ
desāpetabboti   .   paññāyissati   bhante   sāvatthiyaṃ   saṅgho  sakāya
katikāya    na   mayaṃ   appaññattaṃ   paññāpessāma   paññattaṃ   vā   na
samucchindissāma       yathāpaññattesu       sikkhāpadesu       samādāya
vattissāmāti   .   sādhu   sādhu  upasena  na  appaññattaṃ  paññāpetabbaṃ
paññattaṃ    vā    na    samucchinditabbaṃ    yathāpaññattesu    sikkhāpadesu
samādāya   vattitabbaṃ   anujānāmi   upasena  ye  te  bhikkhū  āraññakā
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti.
     {92.3}  Tena  kho  pana  samayena sambahulā bhikkhū bahidvārakoṭṭhake
ṭhitā    honti    mayaṃ   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ   pācittiyaṃ
desāpessāmāti  .  athakho  āyasmā  upaseno  vaṅgantaputto  sapariso
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho    te   bhikkhū   āyasmantaṃ   upasenaṃ   vaṅgantaputtaṃ   etadavocuṃ
jānāsi   tvaṃ   āvuso   upasena   sāvatthiyaṃ   saṅghassa   katikanti  .
Bhagavāpi   maṃ   āvuso  evamāha  jānāsi  pana  tvaṃ  upasena  sāvatthiyaṃ
@Footnote: 1 Ma. Yu. sāvatthiyā. evamuparipi .  2 Ma. Yu. so.
Saṅghassa   katikanti   na   kho   ahaṃ  bhante  jānāmi  sāvatthiyaṃ  saṅghassa
katikanti   sāvatthiyaṃ   kho   upasena  saṅghena  katikā  katā  icchatāvuso
bhagavā    temāsaṃ    paṭisalliyituṃ   na   bhagavā   kenaci   upasaṅkamitabbo
aññatra    ekena    piṇḍapātanīhārakena    yo   bhagavantaṃ   upasaṅkamati
[1]-    Pācittiyaṃ   desāpetabboti   paññāyissati   bhante   sāvatthiyaṃ
saṅgho   sakāya   katikāya   na  mayaṃ  appaññattaṃ  paññāpessāma  paññattaṃ
vā    na    samucchindissāma    yathāpaññattesu   sikkhāpadesu   samādāya
vattissāmāti   anuññātāvuso  bhagavatā  ye  te  bhikkhū  āraññakā  2-
piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantūti.
     {92.4}  Athakho te bhikkhū saccaṃ kho āyasmā upaseno vaṅgantaputto
āha   na   appaññattaṃ   paññāpetabbaṃ   paññattaṃ  vā  na  samucchinditabbaṃ
yathāpaññattesu sikkhāpadesu samādāya vattitabbanti.
     [93]  Assosuṃ  kho  bhikkhū  anuññātā  kira  bhagavatā ye te bhikkhū
āraññakā     piṇḍapātikā     paṃsukūlikā    yathāsukhaṃ    maṃ    dassanāya
upasaṅkamantūti  .  te  bhagavantaṃ  dassanāya  3-  pihayantā  4-  santhatāni
ujjhitvā    āraññakaṅgaṃ    piṇḍapātikaṅgaṃ    paṃsukūlikaṅgaṃ   samādiyiṃsu  .
Athakho   bhagavā   sambahulehi   bhikkhūhi  saddhiṃ  senāsanacārikaṃ  āhiṇḍanto
addasa    santhatāni    tahiṃ    tahiṃ   5-   ujjhitāni   passitvāna   6-
@Footnote: 1 Ma. Yu. so .  2 Ma. āraññikā. evamuparipi .  3 Ma. Yu. dassanaṃ.
@4 Ma. pihentā. Yu. pihantā .  5 Ma. Yu. tahaṃ tahaṃ. evamuparipi.
@6 Ma. Yu. passitvā.
Bhikkhū  āmantesi  kassimāni  bhikkhave  santhatāni  tahiṃ  tahiṃ  ujjhitānīti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā etasmiṃ
nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  tenahi
bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase   paṭicca
saṅghasuṭṭhutāya     saṅghaphāsutāya     dummaṅkūnaṃ     puggalānaṃ    niggahāya
pesalānaṃ    bhikkhūnaṃ   phāsuvihārāya   diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya
samparāyikānaṃ     āsavānaṃ     paṭighātāya     appasannānaṃ    pasādāya
pasannānaṃ    bhiyyobhāvāya    saddhammaṭṭhitiyā    vinayānuggahāya   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {93.1}  nisīdanasanthataṃ  pana  bhikkhunā  kārayamānena  purāṇasanthatassa
sāmantā   sugatavidatthi   ādātabbā   dubbaṇṇakaraṇāya   .  anādā  ce
bhikkhu    purāṇasanthatassa    sāmantā    sugatavidatthiṃ    navaṃ   nisīdanasanthataṃ
kārāpeyya nissaggiyaṃ pācittiyanti.
     [94]   Nisīdanaṃ  nāma  sadasaṃ  vuccati  .  santhataṃ  nāma  santharitvā
kataṃ   hoti   avāyimaṃ  .  kārayamānenāti  karonto  vā  kārāpento
vā   .   purāṇasanthataṃ  nāma  sakiṃ  nivatthaṃpi  sakiṃ  pārutaṃpi  .  sāmantā
sugatavidatthi     ādātabbā     dubbaṇṇakaraṇāyāti    thirabhāvāya    vaṭṭaṃ
vā   caturassaṃ   vā   chinditvā  ekadese  vā  santharitabbaṃ  vijaṭetvā
vā   santharitabbaṃ   .   anādā   ce   bhikkhu  purāṇasanthatassa  sāmantā
sugatavidatthinti    anādiyitvā    purāṇasanthatassa    sāmantā   sugatavidatthiṃ
Navaṃ  nisīdanasanthataṃ  karoti  vā  kārāpeti  vā  payoge dukkaṭaṃ paṭilābhena
nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa  vā  puggalassa vā.
Evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ  me  bhante nisīdanasanthataṃ
anādiyitvā     purāṇasanthatassa     sāmantā    sugatavidatthiṃ    kārāpitaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [95]    Attanā   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   attanā   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   parehi   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .    parehi   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ   .   aññassatthāya   karoti   vā   kārāpeti  vā  āpatti
dukkaṭassa.
     [96]     Anāpatti    purāṇasanthatassa    sāmantā    sugatavidatthiṃ
ādiyitvā   karoti   alabhanto   thokataraṃ   ādiyitvā  karoti  alabhanto
anādiyitvā   karoti    aññena   kataṃ   paṭilabhitvā   paribhuñjati   vitānaṃ
vā  bhummattharaṇaṃ  vā   sāṇipākāraṃ  vā  bhisiṃ  vā  bimbohanaṃ  vā karoti
ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 76-81. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1314              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1314              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=91&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4606              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]