ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Aṭṭhamasikkhāpadaṃ
     [105]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   āyasmā  upanando
sakyaputto    aññatarassa    kulassa   kulūpako   hoti   niccabhattiko  .
Yaṃ  tasmiṃ  kule  uppajjati  khādanīyaṃ  vā  bhojanīyaṃ  vā  tato  āyasmato
upanandassa  sakyaputtassa  paṭiviso  ṭhapito  hoti  1-  .  tena  kho  pana
samayena   sāyaṃ   tasmiṃ  kule  maṃsaṃ  uppannaṃ  hoti  .  tato  āyasmato
upanandassa   sakyaputtassa   paṭiviso   ṭhapito   hoti   .   tassa  kulassa
dārako   rattiyā  paccūsasamayaṃ  paccuṭṭhāya  rodati  maṃsaṃ  me  dethāti .
Athakho   so   puriso   pajāpatiṃ   etadavoca  ayyassa  paṭivisaṃ  dārakassa
dehi aññaṃ cetāpetvā ayyassa dassāmāti.
     {105.1}   Athakho   āyasmā  upanando  sakyaputto  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya  yena  taṃ  kulaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  .  athakho  so  puriso  yenāyasmā upanando
sakyaputto     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    upanandaṃ
sakyaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho
so   puriso   āyasmantaṃ   upanandaṃ   sakyaputtaṃ  etadavoca  hiyyo  kho
bhante   sāyaṃ   maṃsaṃ   uppannaṃ   2-   tato   ayyassa  paṭiviso  ṭhapito
@Footnote: 1 Ma. Yu. ṭhapiyyati .  2 Ma. Yu. uppannaṃ ahosi.
Ayaṃ   bhante   dārako   rattiyā   paccūsasamayaṃ   paccuṭṭhāya  rodati  maṃsaṃ
me   dethāti   ayyassa   paṭiviso  dārakassa  dinno  kahāpaṇena  bhante
kiṃ   āhariyatūti  1-  .  pariccatto  me  āvuso  kahāpaṇoti  .  āma
bhante pariccattoti. Taññeva me āvuso kahāpaṇaṃ dehīti.
     {105.2}  Athakho  so  puriso  āyasmato  upanandassa sakyaputtassa
kahāpaṇaṃ  datvā  ujjhāyati  khīyati  vipāceti  yatheva  mayaṃ rūpiyaṃ paṭiggaṇhāma
evamevime   samaṇā  sakyaputtiyā  rūpiyaṃ  paṭiggaṇhantīti  .  assosuṃ  kho
bhikkhū  tassa  purissa  ujjhāyantassa  khīyantassa  vipācentassa  .  ye  te
bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ hi nāma
āyasmā   upanando   sakyaputto  rūpiyaṃ  paṭiggahessatīti  .  athakho  te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tvaṃ  upananda  rūpiyaṃ
paṭiggaṇhāsīti  2-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi
nāma   tvaṃ  moghapurisa  rūpiyaṃ  paṭiggahessasi  netaṃ  moghapurisa  appasannānaṃ
vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {105.3}  yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya
vā upanikkhittaṃ vā sādiyeyya nissaggiyaṃ pācittiyanti.
     [106]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   jātarūpaṃ   nāma  satthuvaṇṇo
@Footnote: 1 Ma. Yu. āhariyyatūti. evamuparipi  2 sabbattha paṭiggahesīti dissati.
Vuccati   .  rajataṃ  nāma  kahāpaṇo  lohamāsako  dārumāsako  jatumāsako
ye   vohāraṃ   gacchanti   .   uggaṇheyyāti   sayaṃ  gaṇhāti  nissaggiyaṃ
hoti  1-  .  uggaṇhāpeyyāti  aññaṃ  gaṇhāpeti  nissaggiyaṃ hoti 2-.
Upanikkhittaṃ   vā   sādideyyāti   idaṃ  ayyassa  hotūti  upanikkhittaṃ  vā
sādiyati   nissaggiyaṃ  hoti  .  saṅghamajjhe  nissajjitabbaṃ  .  evañca  pana
bhikkhave   nissajjitabbaṃ   .   tena  bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa  vacanīyo  ahaṃ  bhante  rūpiyaṃ
paṭiggahesiṃ   idaṃ   me   nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti .
Nissajjitvā āpatti desetabbā.
     {106.1}  Byattena  bhikkhunā  paṭibalena  āpatti paṭiggahetabbā.
Sace  tattha  āgacchati  ārāmiko  vā upāsako vā so vattabbo āvuso
imaṃ  jānāhīti  .  sace  so  bhaṇati  iminā  kiṃ āhariyatūti. Na vattabbo
imaṃ  vā  imaṃ  vā  āharāti  .  kappiyaṃ  ācikkhitabbaṃ sappi vā telaṃ vā
madhu  vā  phāṇitaṃ  vā  .  sace  so  tena  parivaṭṭetvā kappiyaṃ āharati
rūpiyapaṭiggāhakaṃ   ṭhapetvā   sabbeheva   paribhuñjitabbaṃ  evañcetaṃ  labhetha
iccetaṃ  kusalaṃ  no  ce labhetha so vattabbo āvuso imaṃ chaḍḍehīti. Sace
so  chaḍḍeti  iccetaṃ  kusalaṃ  no  ce  chaḍḍeti  pañcahaṅgehi samannāgato
@Footnote: 1-2 Ma. Yu. nissaggiyaṃ pācittiyaṃ. sabbattha īdisameva.
Bhikkhu   rūpiyachaḍḍako   sammannitabbo   yo   na   chandāgatiṃ  gaccheyya  na
dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya  na  bhayāgatiṃ  gaccheyya
chaḍḍitāchaḍḍitañca   jāneyya  .  evañca  pana  bhikkhave  sammannitabbo .
Paṭhamaṃ   bhikkhu   yācitabbo   .   yācitvā  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {106.2}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.
     {106.3}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
rūpiyachaḍḍakaṃ    sammannati    .    yassāyasmato    khamati    itthannāmassa
bhikkhuno   rūpiyachaḍḍakassa   sammati   so   tuṇhassa   yassa   nakkhamati  so
bhāseyya.
     {106.4}   Sammato  saṅghena  itthannāmo  bhikkhu  rūpiyachaḍḍako .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {106.5}  Tena  sammatena  bhikkhunā  animittaṃ  katvā pātetabbaṃ.
Sace nimittaṃ katvā pāteti āpatti dukkaṭassa.
     [107]  Rūpiye  rūpiyasaññī  rūpiyaṃ  paṭiggaṇhāti nissaggiyaṃ pācittiyaṃ.
Rūpiye   vematiko   rūpiyaṃ   paṭiggaṇhāti  nissaggiyaṃ  pācittiyaṃ  .  rūpiye
arūpiyasaññī    rūpiyaṃ   paṭiggaṇhāti   nissaggiyaṃ   pācittiyaṃ   .   arūpiye
rūpiyasaññī  āpatti  dukkaṭassa  .  arūpiye  vematiko  āpatti dukkaṭassa.
Arūpiye arūpiyasaññī anāpatti.
     [108]  Anāpatti  ajjhārāme  vā  ajjhāvasathe  vā uggahetvā
Vā   uggahāpetvā   vā   nikkhipati   yassa   bhavissati   so  harissatīti
ummattakassa ādikammikassāti.
                    Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 89-93. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1560              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1560              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=105&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=105              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]