ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [128]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  aññatarena kumbhakārena bhikkhū
pavāritā  honti  yesaṃ  ayyānaṃ  pattena  attho  ahaṃ pattenāti. Tena
kho  pana  samayena  bhikkhū  na  mattaṃ  jānitvā  bahū  patte viññāpenti.
Yesaṃ  khuddakā  pattā  te  mahante  patte  viññāpenti. Yesaṃ mahantā
pattā  te  khuddake  patte  viññāpenti . Athakho so kumbhakāro bhikkhūnaṃ
bahū  patte  karonto  na  sakkoti  aññaṃ  vikkāyikaṃ  bhaṇḍaṃ kātuṃ attanāpi
na yāpeti puttadārāpissa kilamanti.
     {128.1}  Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā   sakyaputtiyā   na   mattaṃ  jānitvā  bahū  patte  viññāpessanti
ayaṃ   imesaṃ  bahū  patte  karonto  na  sakkoti  aññaṃ  vikkāyikaṃ  bhaṇḍaṃ
kātuṃ attanāpi na yāpeti puttadārāpissa kilamantīti.
     {128.2}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhū  na  mattaṃ  jānitvā
bahū   patte  viññāpessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   saccaṃ   kira   bhikkhave   bhikkhū   na   mattaṃ   jānitvā
Bahū  patte  viññāpentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  na  mattaṃ  jānitvā  bahū patte
viññāpessanti     netaṃ    bhikkhave    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi  na  bhikkhave  patto  viññāpetabbo  yo  viññāpeyya
āpatti dukkaṭassa 1-.
     [129]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno patto bhinno
hoti   .   athakho   so  bhikkhu  bhagavatā  paṭikkhittaṃ  pattaṃ  viññāpetunti
kukkuccāyanto   na   viññāpeti   hatthesu   piṇḍāya  carati  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
hatthesu   piṇḍāya   carissanti   seyyathāpi   titthiyāti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā etasmiṃ
nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū āmantesi anujānāmi
bhikkhave naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti.
     [130]  Tena  kho  pana  samayena chabbaggiyā bhikkhū bhagavatā anuññātaṃ
naṭṭhapattassa   vā   bhinnapattassa   vā   pattaṃ   viññāpetunti  te  2-
appamattakenapi    bhinnena    appamattakenapi    chiddena   appamattakenapi
khaṇḍena   appamattakenapi   vilikhitakena   na  mattaṃ  jānitvā  bahū  patte
@Footnote: 1 Ma. Yu. itisaddo dissati .  2 Ma. ayaṃ pāṭho natthi.
Viññāpenti  1-  .  athakho  so  kumbhakāro  bhikkhūnaṃ  tatheva  bahū patte
karonto   na   sakkoti   aññaṃ   vikkāyikaṃ   bhaṇḍaṃ  kātuṃ  attanāpi  na
yāpeti   puttadārāpissa   kilamanti   .   manussā   tatheva   ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  na mattaṃ jānitvā
bahū  patte  viññāpessanti  ayaṃ  imesaṃ  bahū  patte karonto na sakkoti
aññaṃ   vikkāyikaṃ   bhaṇḍaṃ   kātuṃ   attanāpi  na  yāpeti  puttadārāpissa
kilamantīti.
     {130.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
appamattakenapi    bhinnena    appamattakenapi    chiddena   appamattakenapi
khaṇḍena   appamattakenapi   vilikhitakena   na  mattaṃ  jānitvā  bahū  patte
viññāpessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Saccaṃ   kira   tumhe   bhikkhave   appamattakenapi  bhinnena  appamattakenapi
chiddena    appamattakenapi    khaṇḍena   appamattakenapi   vilikhitakena   na
mattaṃ jānitvā 2- bahū patte viññāpethāti. Saccaṃ bhagavāti.
     {130.2}   Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   tumhe
moghapurisā     appamattakenapi     bhinnena    appamattakenapi    chiddena
appamattakenapi      khaṇḍena      appamattakenapi     vilikhitakena     na
@Footnote: 1 Ma. Yu. te appamattakenapi bhinnena appamattakenapi khaṇḍena
@vilikhitamattenapi bahū patte viññāpenti. evamuparipi.
@2 Ma. na mattaṃ jānitvāti pāṭho natthi. evamuparipi.
Mattaṃ    jānitvā    bahū    patte   viññāpessatha   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca    pana   bhikkhave   imaṃ   sikkhāpadaṃ   uddiseyyātha   yo   pana
bhikkhu    ūnapañcabandhanena    pattena   aññaṃ   navaṃ   pattaṃ   cetāpeyya
nissaggiyaṃ   pācittiyaṃ   .   tena   bhikkhunā   so   patto  bhikkhuparisāya
nissajjitabbo.
     {130.3}  Yo  ca  tassā  bhikkhuparisāya  pattapariyanto so ca tassa
bhikkhuno  padātabbo  ayante  bhikkhu  patto yāva bhedanāya dhāretabboti.
Ayaṃ tattha sāmīcīti.
     [131]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  ūnapañcabandhano  nāma  patto  abandhano
vā  ekabandhano  vā  dvibandhano  vā  tibandhano  vā catubbandhano vā.
Abandhanokāso   nāma   patto   yassa   dvaṅgulā   rāji  na  hoti .
Bandhanokāso  nāma  patto  yassa  dvaṅgulā  rāji  hoti  .  navo nāma
patto viññattiṃ upādāya vuccati.
     {131.1}  Cetāpeyyāti  viññāpeti  payoge  dukkaṭaṃ  paṭilābhena
nissaggiyo   hoti  saṅghamajjhe  nissajjitabbo  .  sabbeheva  adhiṭṭhitapattaṃ
gahetvā   sannipatitabbaṃ   .   na  lāmako  patto  adhiṭṭhātabbo  mahagghaṃ
pattaṃ   gahessāmīti   .   sace   lāmakaṃ  pattaṃ  adhiṭṭheti  mahagghaṃ  pattaṃ
gahessāmīti āpatti dukkaṭassa. Evañca pana bhikkhave nissajjitabbo.
     [132]   Tena  bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ayaṃ   me   bhante  patto
ūnapañcabandhanena    pattena   cetāpito   nissaggiyo   imāhaṃ   saṅghassa
nissajjāmīti   .   nissajjitvā   āpatti   desetabbā   .   byattena
bhikkhunā    paṭibalena    āpatti    paṭiggahetabbā    .    pañcahaṅgehi
samannāgato   bhikkhu   pattagāhāpako   sammannitabbo   yo  na  chandāgatiṃ
gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ  gaccheyya  na  bhayāgatiṃ
gaccheyya    gahitāgahitañca    jāneyya    .   evañca   pana   bhikkhave
sammannitabbo   .   paṭhamaṃ   bhikkhu   yācitabbo   .  yācitvā  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {132.1}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammanneyya. Esā ñatti.
     {132.2}   Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  bhikkhuṃ
pattagāhāpakaṃ    sammannati    .    yassāyasmato   khamati   itthannāmassa
bhikkhuno   pattagāhāpakassa   sammati   so   tuṇhassa  yassa  nakkhamati  so
bhāseyya.
     {132.3}      Sammato      saṅghena     itthannāmo     bhikkhu
pattagāhāpako    .   khamati   saṅghassa   .   tasmā   tuṇhī   evametaṃ
dhārayāmīti  .  tena  sammatena  bhikkhunā  patto  gāhetabbo  .  thero
vattabbo   gaṇhātu   bhante  thero  pattanti  .  sace  thero  gaṇhāti
therassa   patto   dutiyassa   gāhetabbo   na   ca   tassa  anuddayatāya
Na   gahetabbo   yo   na  gaṇheyya  āpatti  dukkaṭassa  .  apattakassa
na  gāhetabbo  .  eteneva  upāyena  yāva saṅghanavakā gāhetabbo.
Yo   ca   tassā   bhikkhuparisāya   pattapariyanto  so  ca  tassa  bhikkhuno
padātabbo ayante bhikkhu patto yāva bhedanāya dhāretabboti.
     {132.4}  Tena  bhikkhunā  so  patto  na  adese nikkhipitabbo na
abhogena   paribhuñjitabbo   na   vissajjetabbo  kathāyaṃ  patto  nasseyya
vā  vinasseyya  vā  bhijjeyya  vāti  sace adese vā nikkhipati abhogena
vā paribhuñjati vissajjeti vā āpatti dukkaṭassa.
     {132.5} Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.
     [133]  Abandhanena  pattena  abandhanaṃ  pattaṃ  cetāpeti  nissaggiyaṃ
pācittiyaṃ    .   abandhanena   pattena   ekabandhanaṃ   pattaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .    abandhanena   pattena   dvibandhanaṃ   pattaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   abandhanena   pattena   tibandhanaṃ
pattaṃ    cetāpeti    nissaggiyaṃ   pācittiyaṃ   .   abandhanena   pattena
catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     {133.1}  Ekabandhanena  pattena abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ
pācittiyaṃ  .  ekabandhanena  pattena  ekabandhanaṃ  pattaṃ cetāpati nissaggiyaṃ
pācittiyaṃ   .   ekabandhanena   pattena   dvibandhanaṃ   pattaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .   ekabandhanena   pattena   tibandhanaṃ   pattaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ  .  ekabandhanena  pattena  catubbandhanaṃ
Pattaṃ    cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   dvibandhanena   pattena
abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     {133.2}   Dvibandhanena   pattena   ekabandhanaṃ  pattaṃ  cetāpeti
nissaggiyaṃ    pācittiyaṃ    .   dvibandhanena   pattena   dvibandhanaṃ   pattaṃ
cetāpeti     nissaggiyaṃ     pācittiyaṃ    .    dvibandhanena    pattena
tibandhanaṃ    pattaṃ   cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   dvibandhanena
pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     {133.3}    Tibandhanena   pattena   abandhanaṃ   pattaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .   tibandhanena   pattena   ekabandhanaṃ   pattaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   tibandhanena   pattena  dvibandhanaṃ
pattaṃ    cetāpeti    nissaggiyaṃ   pācittiyaṃ   .   tibandhanena   pattena
tibandhanaṃ    pattaṃ    cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   tibandhanena
pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     {133.4}   Catubbandhanena   pattena   abandhanaṃ   pattaṃ  cetāpeti
nissaggiyaṃ   pācittiyaṃ   .   catubbandhanena   pattena   ekabandhanaṃ   pattaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .  catubbandhanena  pattena  dvibandhanaṃ
pattaṃ   cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   catubbandhanena   pattena
tibandhanaṃ   pattaṃ   cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   catubbandhanena
pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     [134]  Abandhanena pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ
pattaṃ   ...   dvibandhanokāsaṃ   pattaṃ   ...  tibandhanokāsaṃ  pattaṃ  ...
Catubbandhanokāsaṃ  pattaṃ  cetāpeti  nissaggiyaṃ  pācittiyaṃ  .  ekabandhanena
pattena   abandhanokāsaṃ   pattaṃ   ...   ekabandhanokāsaṃ   pattaṃ   ...
Dvibandhanokāsaṃ   pattaṃ  ...  tibandhanokāsaṃ  pattaṃ  ...  catubbandhanokāsaṃ
pattaṃ   cetāpeti   nissaggiyaṃ   pācittiyaṃ  .  dvibandhanena  abandhanokāsaṃ
pattaṃ   ...   ekabandhanokāsaṃ  pattaṃ  ...  dvibandhanokāsaṃ  pattaṃ  ...
Tibandhanokāsaṃ   pattaṃ  ...  catubbandhanokāsaṃ  pattaṃ  cetāpeti  nissaggiyaṃ
pācittiyaṃ  .  tibandhanena  pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ
pattaṃ ... Dvibandhanokāsaṃ pattaṃ ... Tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ
pattaṃ  cetāpeti  nissaggiyaṃ pācittiyaṃ. Catubbandhanena pattena abandhanokāsaṃ
pattaṃ ... Ekabandhanokāsaṃ pattaṃ ... Dvibandhanokāsaṃ pattaṃ ... Tibandhanokāsaṃ
pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     [135]  Abandhanokāsena  pattena  abandhanaṃ  pattaṃ  ... Ekabandhanaṃ
pattaṃ  ...  dvibandhanaṃ  pattaṃ  ...  tibandhanaṃ  pattaṃ  ... Catubbandhanaṃ pattaṃ
cetāpeti    nissaggiyaṃ    pācittiyaṃ   .   ekabandhanokāsena   pattena
abandhanaṃ  pattaṃ  ...  ekabandhanaṃ  pattaṃ  ... Dvibandhanaṃ pattaṃ ... Tibandhanaṃ
pattaṃ   ...   catubbandhanaṃ   pattaṃ   cetāpeti   nissaggiyaṃ  pācittiyaṃ .
Dvibandhanokāsena  pattena  abandhanaṃ  pattaṃ  ...  ekabandhanaṃ  pattaṃ  ...
Dvibandhanaṃ  pattaṃ  ...  tibandhanaṃ  pattaṃ  ...  catubbandhanaṃ  pattaṃ cetāpeti
nissaggiyaṃ   pācittiyaṃ  .  tibandhanokāsena  pattena  abandhanaṃ  pattaṃ  ...
Ekabandhanaṃ  pattaṃ  ...  dvibandhanaṃ pattaṃ ... Tibandhanaṃ pattaṃ ... Catubbandhanaṃ
pattaṃ    cetāpeti    nissaggiyaṃ    pācittiyaṃ    .   catubbandhanokāsena
pattena   abandhanaṃ   pattaṃ   ...   ekabandhanaṃ   pattaṃ   ...  dvibandhanaṃ
pattaṃ  ...  tibandhanaṃ  pattaṃ  ...  catubbandhanaṃ  pattaṃ  cetāpeti nissaggiyaṃ
pācittiyaṃ.
     [136]   Abandhanokāsena   pattena   abandhanokāsaṃ   pattaṃ  ...
Ekabandhanokāsaṃ   pattaṃ  ...  dvibandhanokāsaṃ  pattaṃ  ...  tibandhanokāsaṃ
pattaṃ   ...  catubbandhanokāsaṃ  pattaṃ  cetāpeti  nissaggiyaṃ  pācittiyaṃ .
Ekabandhanokāsena   pattena  abandhanokāsaṃ  pattaṃ  ...  ekabandhanokāsaṃ
pattaṃ   ...   dvibandhanokāsaṃ   pattaṃ   ...  tibandhanokāsaṃ  pattaṃ  ...
Catubbandhanokāsaṃ     pattaṃ    cetāpeti    nissaggiyaṃ    pācittiyaṃ   .
Dvibandhanokāsena   pattena   abandhanokāsaṃ  pattaṃ  ...  ekabandhanokāsaṃ
pattaṃ   ...   dvibandhanokāsaṃ   pattaṃ   ...  tibandhanokāsaṃ  pattaṃ  ...
Catubbandhanokāsaṃ     pattaṃ    cetāpeti    nissaggiyaṃ    pācittiyaṃ   .
Tibandhanokāsena   pattena   abandhanokāsaṃ   pattaṃ  ...  ekabandhanokāsaṃ
pattaṃ   ...   dvibandhanokāsaṃ   pattaṃ   ...  tibandhanokāsaṃ  pattaṃ  ...
Catubbandhanokāsaṃ     pattaṃ    cetāpeti    nissaggiyaṃ    pācittiyaṃ   .
Catubbandhanokāsena      pattena      abandhanokāsaṃ     pattaṃ     ...
Ekabandhanokāsaṃ   pattaṃ  ...  dvibandhanokāsaṃ  pattaṃ  ...  tibandhanokāsaṃ
pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.
     [137]     Anāpatti    naṭṭhapattassa    bhinnapattassa    ñātakānaṃ
pavāritānaṃ      aññassatthāya      attano     dhanena     ummattakassa
ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 107-116. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1871              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1871              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=128&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5220              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5220              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]