ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Catutthasikkhāpadaṃ
     [145]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ
vassikasāṭikā    anuññātā    hoti   .   chabbaggiyā   bhikkhū   bhagavatā
vassikasāṭikā     anuññātāti     paṭikacceva    1-    vassikasāṭikacīvaraṃ
pariyesanti   paṭikacceva   katvā   nivāsenti   jiṇṇāya   vassikasāṭikāya
naggā  kāyaṃ  ovassāpenti  .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
paṭikacceva     vassikasāṭikacīvaraṃ    pariyesissanti    paṭikacceva    katvā
nivāsessanti  jiṇṇāya  vassikasāṭikāya  naggā  kāyaṃ ovassāpessantīti.
Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave
paṭikacceva   vassikasāṭikacīvaraṃ   pariyesatha   paṭikacceva   katvā  nivāsetha
jiṇṇāya   vassikasāṭikāya   naggā   kāyaṃ   ovassāpethāti   .   saccaṃ
bhagavāti  .  vigarahi  buddho bhagavā kathaṃ hi nāma tumhe moghapurisā paṭikacceva
vassikasāṭikacīvaraṃ   pariyesissatha   paṭikacceva  katvā  nivāsessatha  jiṇṇāya
vassikasāṭikāya    naggā    kāyaṃ   ovassāpessatha   netaṃ   moghapurisā
appasannānaṃ   vā  pasādāyapasannānaṃ  vā  bhiyyobhāvāya  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {145.1}   māso   seso  gimhānanti  bhikkhunā  vassikasāṭikacīvaraṃ
@Footnote: 1 Sī. Yu. paṭigacceva. evamuparipi.
Pariyesitabbaṃ  aḍḍhamāso  1-  seso  gimhānanti  katvā  nivāsetabbaṃ .
Orena   ce   māso  seso  gimhānanti  vassikasāṭikacīvaraṃ  pariyeseyya
orenaḍḍhamāso    seso   gimhānanti   katvā   nivāseyya   nissaggiyaṃ
pācittiyanti.
     [146]   Māso   seso   gimhānanti   bhikkhunā  vassikasāṭikacīvaraṃ
pariyesitabbanti    ye    manussā    pubbepi   vassikasāṭikacīvaraṃ   denti
te    upasaṅkamitvā    evamassu    vacanīyā    kālo   vassikasāṭikāya
samayo     vassikasāṭikāya     aññepi     manussā     vassikasāṭikacīvaraṃ
dentīti   .   na   vattabbā  detha  me  vassikasāṭikacīvaraṃ  āharatha  me
vassikasāṭikacīvaraṃ   parivaṭṭetha  2-  me  vasasikasāṭikacīvaraṃ  cetāpetha  me
vassikasāṭikacīvaranti    .    aḍḍhamāso    seso    gimhānanti   katvā
nivāsetabbanti   aḍḍhamāse   sese   gimhāne  katvā  nivāsetabbaṃ .
Orena  ce  māso  seso  gimhānanti  atirekamāse  sese  gimhāne
vassikasāṭikacīvaraṃ   pariyesati   nissaggiyaṃ   hoti  3-  .  orenaḍḍhamāso
seso    gimhānanti    atirekaḍḍhamāse    sese    gimhāne   katvā
nivāseti   nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā  gaṇassa  vā
puggalassa  vā  .  evañca  pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me bhante
vassikasāṭikacīvaraṃ  atirekamāse  sese  gimhāne  pariyiṭṭhaṃ atirekaḍḍhamāse
@Footnote: 1 Ma. Yu. addhamāso. evamuparipi .  2 Ma. Yu. sabbattha parivattethāti dissati.
@3 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.
Māse  sese  gimhāne  katvā  nivatthaṃ  1-  nissaggiyaṃ  imāhaṃ  saṅghassa
nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti  .pe.  āyasmato
dammīti.
     [147]  Atirekamāse  sese gimhāne atirekasaññī vassikasāṭikacīvaraṃ
pariyesati  nissaggiyaṃ  pācittiyaṃ  .  atirekamāse sese gimhāne vematiko
vassikasāṭikacīvaraṃ  pariyesati  nissaggiyaṃ  pācittiyaṃ  .  atirekamāse  sese
gimhāne   ūnakasaññī  vassikasāṭikacīvaraṃ  pariyesati  nissaggiyaṃ  pācittiyaṃ .
Atirekaḍḍhamāse    sese   gimhāne   atirekasaññī   katvā   nivāseti
nissaggiyaṃ   pācittiyaṃ   .   atirekaḍḍhamāse  sese  gimhāne  vematiko
katvā   nivāseti   nissaggiyaṃ   pācittiyaṃ   .   atirekaḍḍhamāse  sese
gimhāne   ūnakasaññī   katvā  nivāseti  nissaggiyaṃ  pācittiyaṃ  .  satiyā
vassikasāṭikāya   naggo   kāyaṃ   ovassāpeti   āpatti   dukkaṭassa .
Ūnakamāse   sese   gimhāne   atirekasaññī   āpatti   dukkaṭassa  .
Ūnakamāse  sese  gimhāne  vematiko  āpatti  dukkaṭassa . Ūnakamāse
sese    gimhāne   ūnakasaññī   anāpatti   .   ūnakaḍḍhamāse   sese
gimhāne   atirekasaññī   āpatti   dukkaṭassa   .  ūnakaḍḍhamāse  sese
gimhāne   vematiko   āpatti   dukkaṭassa   .   ūnakaḍḍhamāse   sese
gimhāne ūnakasaññī anāpatti.
     [148]   Anāpatti   māso   seso  gimhānanti  vassikasāṭikacīvaraṃ
@Footnote: 1 Ma. Yu. paridahitaṃ.
Pariyesati   aḍḍhamāso   seso  gimhānanti  katvā  nivāseti  ūnakamāso
seso   gimhānanti   vassikasāṭikacīvaraṃ   pariyesati   ūnakaḍḍhamāso  seso
gimhānanti    katvā    nivāseti    pariyiṭṭhāya   vassikasāṭikāya   vassaṃ
ukkaḍḍhiyati    nivatthāya   vassikasāṭikāya   vassaṃ   ukkaḍḍhiyati   dhovitvā
nikkhipitabbaṃ     samaye     nivāsetabbaṃ    acchinnacīvarassa    naṭṭhacīvarassa
āpadāsu ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 125-128. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2206              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2206              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=145&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=145              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5549              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5549              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]