ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [153]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe    .   tena   kho   pana   samayena   chabbaggiyā   bhikkhū
cīvarakārasamaye   bahuṃ   suttaṃ   viññāpesuṃ  .  katepi  cīvare  bahu  suttaṃ
avasiṭṭhaṃ   hoti   .   athakho   chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi  handa
mayaṃ    āvuso    aññaṃpi    suttaṃ   viññāpetvā   tantavāyehi   cīvaraṃ
vāyāpemāti    .    athakho    chabbaggiyā    bhikkhū    aññaṃpi    suttaṃ
viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpesuṃ  .  vītepi  cīvare  bahu
suttaṃ   avasiṭṭhaṃ   hoti   .   dutiyampi   kho   chabbaggiyā  bhikkhū  aññaṃpi
suttaṃ   viññāpetvā   tantavāyehi  cīvaraṃ  vāyāpesuṃ  .  vītepi  cīvare
bahu   suttaṃ   avasiṭṭhaṃ   hoti   .   tatiyampi   kho   chabbaggiyā   bhikkhū
aññaṃpi    suttaṃ    viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpesuṃ  .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā     sāmaṃ    suttaṃ    viññāpetvā    tantavāyehi    cīvaraṃ
vāyāpessantīti.
     {153.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
sāmaṃ   suttaṃ   viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpessantīti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe
Bhikkhave  sāmaṃ  suttaṃ  viññāpetvā  tantavāyehi  cīvaraṃ  vāyāpethāti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
sāmaṃ   suttaṃ   viññāpetvā   tantavāyehi   cīvaraṃ   vāyāpessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {153.2}  yo  pana  bhikkhu  sāmaṃ  suttaṃ  viññāpetvā tantavāyehi
cīvaraṃ vāyāpeyya nissaggiyaṃ pācittiyanti.
     [154]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  sāmanti  sayaṃ  viññāpetvā . Suttaṃ nāma
cha   suttāni   khomaṃ   kappāsikaṃ   koseyyaṃ   kambalaṃ   sāṇaṃ   bhaṅgaṃ .
Tantavāyehīti   pesakārakehi  vāyāpeti  payoge  dukkaṭaṃ  .  paṭilābhena
nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa  vā  puggalassa
vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ me bhante cīvaraṃ
sāmaṃ   suttaṃ   viññāpetvā   tantavāyehi   vāyāpitaṃ  nissaggiyaṃ  imāhaṃ
saṅghassa   nissajjāmīti   .pe.   dadeyyāti   .pe.  dadeyyunti  .pe.
Āyasmato dammīti.
     [155]    Vāyāpite   vāyāpitasaññī   nissaggiyaṃ   pācittiyaṃ  .
Vāyāpite     vematiko     nissaggiyaṃ    pācittiyaṃ    .    vāyāpite
avāyāpitasaññī   nissaggiyaṃ   pācittiyaṃ   .   avāyāpite   vāyāpitasaññī
āpatti   dukkaṭassa   .   avāyāpite  vematiko  āpatti  dukkaṭassa .
Avāyāpite avāyāpitasaññī anāpatti.
     [156]    Anāpatti    cīvaraṃ    sibbituṃ   āyoge   kāyabandhane
aṃsabandhake    1-   pattatthavikāya   parissāvane   ñātakānaṃ   pavāritānaṃ
aññassatthāya attano dhanena ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Sī. aṃsavaṭṭake.



             The Pali Tipitaka in Roman Character Volume 2 page 132-134. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2333              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2333              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=153&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5691              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5691              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]