ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhapadam
     [157]  Tena  samayena  buddho  bhagava  savatthiyam  viharati jetavane
anathapindikassa   arame   .   tena   kho   pana   samayena  annataro
puriso  pavasam  gacchanto  pajapatim  etadavoca  suttam  dharayitva  amukassa
tantavayassa   dehi   civaram  vayapetva  nikkhipahi  1-  agato  ayyam
upanandam    civarena    acchadessamiti   .   assosi   kho   annataro
pindacariko    bhikkhu   tassa   purisassa   imam   vacam   bhasamanassa  .
Athakho   so   bhikkhu   yenayasma   upanando   sakyaputto  tenupasankami
upasankamitva   ayasmantam   upanandam   sakyaputtam  etadavoca  mahapunnosi
tvam   avuso   upananda   amukasmim   okase  annataro  puriso  pavasam
gacchanto   pajapatim   etadavoca  suttam  dharayitva  amukassa  tantavayassa
dehi   civaram   vayapetva  nikkhipahi  agato  ayyam  upanandam  civarena
acchadessamiti  .  atthavuso  mam so upatthakoti. Sopi kho tantavayo
ayasmato  upanandassa  sakyaputtassa  upatthako  hoti . Athakho ayasma
upanando   sakyaputto  yena  so  tantavayo  tenupasankami  upasankamitva
tam  2-  tantavayam  etadavoca  idam  kho  avuso  civaram  mam uddissa viyati
ayatanca    karohi    vitthatanca    appitanca    suvitanca   suppavayitanca
@Footnote: 1 Ma. Yu. nikkhipa. evamuparipi .  2 Ma. Yu. ayam patho natthi.
Suvilekhitanca   suvitacchitanca   karohiti  .  ete  kho  me  bhante  suttam
dharayitva   adamsu   imina   suttena  civaram  vinahiti  na  bhante  sakka
ayatam   va   vitthatam   va  appitam  va  katum  sakka  ca  kho  bhante
suvitanca    suppavayitanca    suvilekhitanca    suvitacchitanca    katunti  .
Ingha    tvam   avuso   ayatanca   karohi   vitthatanca   appitanca   na
tena suttena patibaddham bhavissatiti.
     {157.1}   Athakho   so   tantavayo   yathaabhatam  suttam  tante
upanetva   yena   sa   itthi   tenupasankami   upasankamitva  tam  itthim
etadavoca  suttena  ayye  atthoti  .  nanu  tvam  ayya 1- maya vutto
imina  suttena  civaram  vinahiti  .  saccaham  ayye  taya  vutto imina
suttena   civaram   vinahiti   apica  mam  ayyo  upanando  evamaha  ingha
tvam    avuso   ayatanca   karohi   vitthatanca   appitanca   na   tena
suttena   patibaddham   bhavissatiti   .   athakho   sa   itthi   yattakanneva
suttam pathamam adasi tattakam paccha adasi.
     {157.2}   Assosi   kho   ayasma  upanando  sakyaputto  so
kira   puriso   pavasato   agatoti   .   athakho   ayasma  upanando
sakyaputto   yena   tassa   purisassa  nivesanam  tenupasankami  upasankamitva
pannatte    asane   nisidi   .   athakho   so   puriso   yenayasma
upanando     sakyaputto     tenupasankami    upasankamitva    ayasmantam
upanandam    sakyaputtam   abhivadetva   ekamantam   nisidi   .   ekamantam
@Footnote: 1 Ma. Yu. ayyo.
Nisinno  kho  so  puriso  pajapatim  etadavoca  vayapitam  1- civaranti.
Ama  ayya  vayapitam  2-  civaranti  .  ahara  ayyam  upanandam  civarena
acchadessamiti   .   athakho  sa  itthi  tam  civaram  niharitva  samikassa
datva   etamattham   arocesi   .   athakho   so   puriso  ayasmato
upanandassa   sakyaputtassa   tam   3-   civaram   datva   ujjhayati   khiyati
vipaceti   mahiccha   ime   samana   sakyaputtiya   asantuttha   nayime
sukara  civarena  acchadetum  katham  hi  nama  ayyo  upanando maya pubbe
appavarito tantavaye 4- upasankamitva civare vikappam apajjissatiti.
     {157.3}  Assosum  kho  bhikkhu tassa purisassa ujjhayantassa khiyantassa
vipacentassa  .  ye  te  bhikkhu  appiccha  .pe. Te ujjhayanti khiyanti
vipacenti   katham   hi   nama   ayasma   upanando  sakyaputto  pubbe
appavarito    gahapatikassa   tantavaye   upasankamitva   civare   vikappam
apajjissatiti  .  athakho  te  bhikkhu  bhagavato etamattham arocesum. Saccam
kira    tvam    upananda   pubbe   appavarito   gahapatikassa   tantavaye
upasankamitva   civare   vikappam   apajjasiti  5-  .  saccam  bhagavati .
Natako   te   upananda   annatakoti   .   annatako   bhagavati  .
Annatako    moghapurisa    annatakassa    na    janati   patirupam   va
appatirupam  va  santam  va  asantam  va  tattha  nama  tvam moghapurisa pubbe
@Footnote: 1-2 Ma. Yu. vitam tam .  3 Ma. Yu. ayam patho natthi .  4 Yu. gahapatikassa
@tantavaye .  5 Ma. Yu. apajjiti.
Appavarito    annatakassa    gahapatikassa    tantavaye    upasankamitva
civare    vikappam    apajjissasi   netam   moghapurisa   appasannanam   va
pasadaya   pasannanam   va  bhiyyobhavaya  .pe.  evanca  pana  bhikkhave
imam sikkhapadam uddiseyyatha
     {157.4}  bhikkhum  paneva  uddissa  annatako  gahapati va gahapatani
va  tantavayehi civaram vayapeyya. Tatra ce so bhikkhu pubbe appavarito
tantavaye  upasankamitva  civare  vikappam apajjeyya idam kho avuso civaram
mam   uddissa   viyati   ayatanca   karotha   vitthatanca  appitanca  suvitanca
suppavayitanca   suvilekhitanca   suvitacchitanca   karotha   appevanama  mayampi
ayasmantanam   kincimattam   anupadajjeyyamati   .   evanca  so  bhikkhu
vatva    kincimattam    anupadajjeyya   1-   antamaso   pindapatamattampi
nissaggiyam pacittiyanti.
     [158]   Bhikkhum  paneva  uddissati  bhikkhussatthaya  bhikkhum  arammanam
katva   bhikkhum   acchadetukamo   .   annatako   nama  matito  va
pitito   va   yava   sattama   pitamahayuga   asambaddho   .   gahapati
nama   yo   koci   agaram  ajjhavasati  .  gahapatani  nama  ya  kaci
agaram   ajjhavasati   .   tantavayehiti   pesakarehi   .  civaram  nama
channam   civaranam   annataram   civaram  vikappanupagam  pacchimam  .  vayapeyyati
vinapeti   .   tatra  ce  so  bhikkhuti  yam  bhikkhum  uddissa  civaram  viyati
@Footnote: 1 anuppadajjeyyati amhakam mati.
So  bhikkhu  .  pubbe appavaritoti pubbe avutto hoti kidisena te bhante
civarena  attho  kidisam  te  civaram vayapemiti. Tantavaye upasankamitvati
gharam  gantva  yattha  katthaci  upasankamitva . Civare vikappam apajjeyyati
idam  kho  avuso  civaram  mam  uddissa  viyati  ayatanca  karotha  vitthatanca
appitanca   suvitanca   suppavayitanca   suvilekhitanca   suvitacchitanca   karotha
appevanama mayampi ayasmantanam  kincimattam anupadajjeyyamati.
     {158.1}   Evanca   so  bhikkhu  vatva  kincimattam  anupadajjeyya
antamaso    pindapatamattampiti    pindapato    nama    yagupi   bhattampi
khadaniyampi    cunnapindopi    dantakatthampi   dasikasuttampi   antamaso   dhammampi
bhanati  .  tassa  vacanena  ayatam  va vitthatam va appitam va karoti payoge
dukkatam   patilabhena   nissaggiyam  hoti  nissajjitabbam  sanghassa  va  ganassa
va  puggalassa  va  .  evanca  pana  bhikkhave  nissajjitabbam  .pe.  idam
me    bhante   civaram   pubbe   appavarito   annatakassa   gahapatikassa
tantavaye   upasankamitva   civare   vikappam   apannam  nissaggiyam  imaham
sanghassa   nissajjamiti   .pe.   dadeyyati   .pe.  dadeyyunti  .pe.
Ayasmato dammiti.
     [159]     Annatake    annatakasanni    pubbe    appavarito
gahapatikassa  tantavaye  upasankamitva  civare  vikappam  apajjati  nissaggiyam
pacittiyam   .   annatake   vematiko   pubbe  appavarito  gahapatikassa
Tantavaye    upasankamitva    civare    vikappam    apajjati   nissaggiyam
pacittiyam     .     annatake    natakasanni    pubbe    appavarito
gahapatikassa    tantavaye    upasankamitva    civare   vikappam   apajjati
nissaggiyam     pacittiyam     .     natake    annatakasanni    apatti
dukkatassa   .   natake   vematiko   apatti   dukkatassa   .  natake
natakasanni anapatti.
     [160]     Anapatti    natakanam    pavaritanam    annassatthaya
attano    dhanena    mahaggham    vayapetukamassa   appaggham   vayapeti
ummattakassa adikammikassati.
                   Sattamasikkhapadam nitthitam.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 135-140. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2380&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2380&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=157&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=157              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5771              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5771              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]