ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Aṭṭhamasikkhāpadaṃ
     [161]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
mahāmatto   pavāsaṃ  gacchanto  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  āgacchantu
bhaddantā   vassāvāsikaṃ   dassāmīti   .   bhikkhū  vassaṃ  vutthānaṃ  bhagavatā
vassāvāsikaṃ   anuññātanti   kukkuccāyantā   nāgamaṃsu   .   athakho  so
mahāmatto   ujjhāyati   khīyati  vipāceti  kathaṃ  hi  nāma  bhaddantā  mayā
pahite   dūte   nāgacchissanti  ahaṃ  hi  senāya  gacchāmi  dujjānaṃ  jīvitaṃ
dujjānaṃ    maraṇanti    .   assosuṃ   kho   bhikkhū   tassa   mahāmattassa
ujjhāyantassa    khīyantassa    vipācentassa    .   athakho   te   bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitunti.
     {161.1}   Tena   kho   pana  samayena  bhikkhū  bhagavatā  anuññātaṃ
accekacīvaraṃ   paṭiggahetvā   nikkhipitunti   .   te   accekacīvaraṃ   1-
paṭiggahetvā    cīvarakālasamayaṃ    atikkāmenti    .    tāni   cīvarāni
cīvaravaṃse    bhaṇḍikābaddhāni    tiṭṭhanti   .   addasā   kho   āyasmā
ānando      senāsanacārikaṃ      āhiṇḍanto      tāni     cīvarāni
cīvaravaṃse    bhaṇḍikābaddhāni    ṭhitāni    2-    disvāna    3-   bhikkhū
@Footnote: 1 Ma. Yu. accekacīvarāni .  2 Ma. Yu. tiṭuṭhante .  3 Ma. Yu. disvā.
Āmantesi   1-   kassimāni  āvuso  cīvarāni  cīvaravaṃse  bhaṇḍikābaddhāni
tiṭṭhantīti   .   amhākaṃ  āvuso  accekacīvarānīti  .  kīvaciraṃ  panāvuso
imāni  cīvarāni  nikkhittānīti  .  athakho  te  bhikkhū āyasmato ānandassa
yathānikkhittaṃ   ārocesuṃ   .   āyasmā   ānando   ujjhāyati   khīyati
vipāceti  kathaṃ  hi  nāma  bhikkhū  accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ
atikkāmessantīti   .   athakho   āyasmā  ānando  bhagavato  etamatthaṃ
ārocesi   .   saccaṃ   kira  bhikkhave  bhikkhū  accekacīvaraṃ  paṭiggahetvā
cīvarakālasamayaṃ atikkāmentīti. Saccaṃ bhagavāti.
     {161.2}  Vigarahi  buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā
accekacīvaraṃ    paṭiggahetvā    cīvarakālasamayaṃ    atikkāmessanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {161.3}   dasāhānāgataṃ   kattikatemāsipuṇṇamaṃ   bhikkhuno   paneva
accekacīvaraṃ   uppajjeyya   accekaṃ  maññamānena  bhikkhunā  paṭiggahetabbaṃ
paṭiggahetvā    yāvacīvarakālasamayaṃ    nikkhipitabbaṃ    tato   ce   uttariṃ
nikkhipeyya nissaggiyaṃ pācittiyanti.
     [162]    Dasāhānāgatanti    dasāhānāgatāya    pavāraṇāya  .
Kattikatemāsipuṇṇamanti    pavāraṇā   kattikā   vuccati   .   accekacīvaraṃ
nāma   senāya   vā   gantukāmo  hoti  pavāsaṃ  vā  gantukāmo  hoti
@Footnote: 1 Ma. Yu. sabbattha etadavocāti dissati.
Gilāno  vā  hoti  gabbhinī  vā  hoti  assaddhassa  vā  saddhā uppannā
hoti   appasannassa  vā  pasādo  uppanno  hoti  .  so  ce  bhikkhūnaṃ
santike  dūtaṃ  pahiṇeyya  āgacchantu  bhaddantā  vassāvāsikaṃ  dassāmīti .
Etaṃ  accekacīvaraṃ  nāma  .  accekaṃ  maññamānena  bhikkhunā paṭiggahetabbaṃ
paṭiggahetvā    yāvacīvarakālasamayaṃ    nikkhipitabbanti    saññāṇaṃ    katvā
nikkhipitabbaṃ   idaṃ   accekacīvaranti   .   cīvarakālasamayo  nāma  anatthate
kaṭhine   vassānassa   pacchimo  māso  atthate  kaṭhine  pañca  māsā .
Tato   ce   uttariṃ  nikkhipeyyāti  anatthate  kaṭhine  vassānassa  pacchimaṃ
divasaṃ  atikkāmeti  nissaggiyaṃ  hoti  1- . Atthate kaṭhine kaṭhinuddhāradivasaṃ
atikkāmeti    nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa
vā   puggalassa   vā   .   evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.
Idaṃ   me   bhante   accekacīvaraṃ   cīvarakālasamayaṃ   atikkāmitaṃ  nissaggiyaṃ
imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti
.pe. Āyasmato dammīti.
     [163]      Accekacīvare     accekacīvarasaññī     cīvarakālasamayaṃ
atikkāmeti  nissaggiyaṃ  pācittiyaṃ  .  accekacīvare vematiko cīvarakālasamayaṃ
atikkāmeti   nissaggiyaṃ   pācittiyaṃ   .  accekacīvare  anaccekacīvarasaññī
cīvarakālasamayaṃ    atikkāmeti    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite
@Footnote: 1 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.
Adhiṭṭhitasaññī    ...    avikappite    vikappitasaññī   ...   avissajjite
vissajjitasaññī  ...  anaṭṭhe  naṭṭhasaññī  ...  avinaṭṭhe  vinaṭṭhasaññī ...
Adaḍḍhe    daḍḍhasaññī    ..    avilutte    viluttasaññī    cīvarakālasamayaṃ
atikkāmeti   nissaggiyaṃ   pācittiyaṃ   .   nissaggiyaṃ  cīvaraṃ  anissajjitvā
paribhuñjati    āpatti   dukkaṭassa   .   anaccekacīvare   accekacīvarasaññī
āpatti   dukkaṭassa  .  anaccekacīvare  vematiko  āpatti  dukkaṭassa .
Anaccekacīvare anaccekacīvarasaññī anāpatti.
     [164]  Anāpatti  antosamayaṃ  1-  adhiṭṭheti  vikappeti vissajjeti
nassati  vinassati  dayhati  acchinditvā  gaṇhāti  2-  vissāsaṃ  gaṇhāti 3-
ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma. antosamaye .  2-3 Ma. Yu. gaṇhanti.



             The Pali Tipitaka in Roman Character Volume 2 page 141-144. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2489              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2489              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=161&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=161              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5787              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5787              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]