ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page145.

Navamasikkhāpadaṃ [165] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū vutthavassā āraññakesu senāsanesu viharanti . kattikacorakā bhikkhū laddhalābhāti paripātenti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitunti . tena kho pana samayena bhikkhū bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitunti. {165.1} Te 1- tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti . tāni cīvarāni nassantipi vinassantipi dayhantipi undurehipi khajjanti . bhikkhū duccolā honti lūkhacīvarā . bhikkhū evamāhaṃsu kissa tumhe āvuso duccolā lūkhacīvarāti . athakho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page146.

Bhikkhave bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {165.2} upavassaṃ kho pana kattikapuṇṇamaṃ . yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya . siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya chārattaparamantena bhikkhunā tena cīvarena vippavasitabbaṃ . tato ce uttariṃ vippavaseyya aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyanti. [166] Upavassaṃ kho panāti vutthavassānaṃ . kattikapuṇṇamanti kattikacātumāsinī vuccati . yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ . Sāsaṅkaṃ nāma ārāme ārāmupacāre corānaṃ niviṭṭhokāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati . sappaṭibhayaṃ nāma ārāme ārāmupacāre corehi manussā hatā dissanti viluttā dissanti ākoṭitā

--------------------------------------------------------------------------------------------- page147.

Dissanti . tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhu senāsanesu viharanto . ākaṅkhamānoti icchamāno . Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅgaṃ vā antaravāsakaṃ vā . antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyya . siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā karaṇīyaṃ . chārattaparamantena bhikkhunā tena cīvarena vippavasitabbanti chārattaparamatā vippavasitabbaṃ . aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ . Tato ce uttariṃ vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . Evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ atirekachārattaṃ vippavutthaṃ aññatra bhikkhusammatiyā nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Āyasmato dammīti. [167] Atirekachāratte atirekasaññī vippavasati aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . atirekachāratte vematiko vippavasati aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . Atirekachāratte ūnakasaññī vippavasati aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ. Appaccuddhaṭe paccuddhaṭasaññī ... Avissajjite vissajjitasaññī ... Anaṭṭhe naṭṭhasaññī ... avinaṭṭhe vinaṭṭhasaññī ... adaḍḍhe

--------------------------------------------------------------------------------------------- page148.

Daḍḍhasaññī ... avilutte viluttasaññī vippavasati aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ . nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . ūnakachāratte atirekasaññī āpatti dukkaṭassa . ūnakachāratte vematiko āpatti dukkaṭassa . Ūnakachāratte ūnakasaññī anāpatti. [168] Anāpatti chārattaṃ vippavasati ūnakachārattaṃ vippavasati chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā pakkamati antochārattaṃ paccuddharati vissajjeti nassati vinassati dayhati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- bhikkhusammatiyā ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. gaṇhanuti.


             The Pali Tipitaka in Roman Character Volume 2 page 145-148. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2561&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2561&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=165&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=165              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5829              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5829              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]