ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page149.

Dasamasikkhāpadaṃ [169] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti bhojetvā cīvarena acchādessāmāti . athakho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu upasaṅkamitvā taṃ pūgaṃ etadavocuṃ dethāvuso amhākaṃ imāni cīvarānīti . na mayaṃ bhante dassāma amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattāti . bahū āvuso saṅghassa dāyakā bahū saṅghassa bhattā mayaṃ tumhe nissāya tumhe sampassantā idha viharāma tumhe ce amhākaṃ na dassatha atha kocarahi amhākaṃ dassati dethāvuso amhākaṃ imāni cīvarānīti. {169.1} Athakho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi . ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnanti te evamāhaṃsu oṇojetha āvuso saṅghassa cīvaranti . natthi bhante yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesunti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano

--------------------------------------------------------------------------------------------- page150.

Pariṇāmessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {169.2} yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya nissaggiyaṃ pācittiyanti. [170] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti. Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ . lābho nāma cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpi . Pariṇataṃ nāma dassāma karissāmāti vācā bhinnā hoti . attano pariṇāmeti payoge dukkaṭaṃ . paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti .

--------------------------------------------------------------------------------------------- page151.

Pariṇate pariṇatasaññī attano pariṇāmeti nissaggiyaṃ pācittiyaṃ . Pariṇate vematiko attano pariṇāmeti āpatti dukkaṭassa . Pariṇate apariṇatasaññī attano pariṇāmeti anāpatti . saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa . cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā pariṇāmeti āpatti dukkaṭassa . Puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā gaṇassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa . apariṇate pariṇatasaññī āpatti dukkaṭassa . apariṇate vematiko āpatti dukkaṭassa. Apariṇate apariṇatasaññī anāpatti. [171] Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Pattavaggo tatiyo. ------- Tassuddānaṃ dve ca pattāni bhesajjaṃ vassikā dānapañcamaṃ sāmaṃ vāyāpanācceko 1- sāsaṅkaṃ saṅghikena cāti. @Footnote: 1 Ma. Yu. vāyāpanacceko.


             The Pali Tipitaka in Roman Character Volume 2 page 149-151. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2634&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2634&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=169&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=169              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5897              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5897              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]