ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [182]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassārāme    .    tena   kho   pana   samayena   chabbaggiyā
bhikkhū   pesalehi  bhikkhūhi  saddhiṃ  bhaṇḍantā  1-  pesale  bhikkhū  omasanti
jātiyāpi    nāmenapi   gottenapi   kammenapi   sippenapi   ābādhenapi
liṅgenapi    kilesenapi    āpattiyāpi   hīnenapi   akkosena   khuṃsenti
vambhenti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  pesalehi  bhikkhūhi
saddhiṃ   bhaṇḍantā   pesale   bhikkhū   omasissanti   jātiyāpi   nāmenapi
gottenapi   kammenapi   sippenapi   ābādhenapi   liṅgenapi   kilesenapi
āpattiyāpi hīnenapi akkosena khuṃsessanti vambhessantīti.
     {182.1}  Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira   tumhe  bhikkhave  pesalehi  bhikkhūhi  saddhiṃ  bhaṇḍantā  pesale  bhikkhū
omasatha    jātiyāpi    nāmenapi    gottenapi    kammenapi   sippenapi
ābādhenapi   liṅgenapi   kilesenapi   āpattiyāpi   hīnenapi  akkosena
khuṃsetha  vambhethāti  .  saccaṃ  bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma
tumhe    moghapurisā    pesalehi   bhikkhūhi   saddhiṃ   bhaṇḍantā   pesale
bhikkhū   omasissatha   jātiyāpi   .pe.   hīnenapi   akkosena  khuṃsessatha
@Footnote: 1 Yu. bhaṇḍentā. evamuparipi.
Vambhessatha   netaṃ   moghapurisā   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi.
     [183]  Bhūtapubbaṃ  bhikkhave  takkasilāyaṃ  1-  aññatarassa brāhmaṇassa
nandivisālo  nāma  balibaddo  2-  ahosi  .  athakho bhikkhave nandivisālo
balibaddo   taṃ   brāhmaṇaṃ   etadavoca   gaccha  tvaṃ  brāhmaṇa  seṭṭhinā
saddhiṃ    sahassena   abbhudaṃ   3-   karohi   mayhaṃ   balibaddo   sakaṭasataṃ
atibaddhaṃ   pavaṭṭessatīti   .  athakho  bhikkhave  so  brāhmaṇo  seṭṭhinā
saddhiṃ   sahassena   abbhudaṃ   akāsi   mayhaṃ   balibaddo  sakaṭasataṃ  atibaddhaṃ
pavaṭṭessatīti    .    athakho    bhikkhave    so   brāhmaṇo   sakaṭasataṃ
atibandhitvā   nandivisālaṃ   balibaddaṃ   yuñjitvā   etadavoca   añcha  4-
kūṭa vahassu kūṭāti.
     {183.1}  Athakho  bhikkhave nandivisālo balibaddo tattheva aṭṭhāsi.
Athakho  bhikkhave  so  brāhmaṇo  sahassena  parājito  pajjhāyi . Athakho
bhikkhave   nandivisālo   balibaddo   taṃ  brāhmaṇaṃ  etadavoca  kissa  tvaṃ
brāhmaṇa   pajjhāyasīti   .   tathā   hi   panāhaṃ   bho  tayā  sahassena
parājitoti  .  kissa  pana  maṃ  tvaṃ  brāhmaṇa  akūṭaṃ  kūṭavādena  pāpesi
gaccha   tvaṃ   brāhmaṇa  seṭṭhinā  saddhiṃ  dvīhi  sahassehi  abbhudaṃ  karohi
mayhaṃ    balibaddo    sakaṭasataṃ   atibaddhaṃ   pavaṭṭessatīti   mā   ca   maṃ
akūṭaṃ   kūṭavādena   pāpesīti   .   athakho   bhikkhave   so  brāhmaṇo
@Footnote: 1 Ma. takkasīlāyaṃ .  2 Ma. balībaddo. Sī. balivaddo. evamuparipi.
@3 Ma. abbhutaṃ. evamuparipi .  4 Ma. gaccha.
Seṭṭhinā   saddhiṃ   dvīhi   sahassehi   abbhudaṃ   akāsi   mayhaṃ  balibaddo
sakaṭasataṃ   atibaddhaṃ   pavaṭṭessatīti   .  athakho  bhikkhave  so  brāhmaṇo
sakaṭasataṃ    atibandhitvā    nandivisālaṃ   balibaddaṃ   yuñjitvā   etadavoca
añcha    bhadra   vahassu   bhadrāti   .   athakho   bhikkhave   nandivisālo
balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.
     [184] Manāpameva bhāseyya     nāmanāpaṃ kudācanaṃ
          manāpaṃ bhāsamānassa      garubhāraṃ udabbahi
          dhanañca naṃ alabbhesi 1-   tena cattamano ahūti.
     [185]   Tadāpi   me  bhikkhave  amanāpā  khuṃsanā  vambhanā  kimaṅgaṃ
panetarahi    manāpā    bhavissati    khuṃsanā    vambhanā   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {185.1} omasavāde pācittiyanti.
     [186]   Omasavādo   nāma  dasahi  ākārehi  omasati  jātiyāpi
nāmenapi    gottenapi   kammenapi   sippenapi   ābādhenapi   liṅgenapi
kilesenapi āpattiyāpi akkosenapi.
     [187]   Jāti   nāma   dve  jātiyo  hīnā  ca  jāti  ukkaṭṭhā
ca   jāti   .   hīnā  nāma  jāti  caṇḍālajāti  veṇajāti  nesādajāti
rathakārajāti   pukkusajāti  esā  hīnā  nāma  jāti  .  ukkaṭṭhā  nāma
jāti khattiyajāti brāhmaṇajāti esā ukkaṭṭhā nāma jāti.
     [188]   Nāmaṃ   nāma   dve   nāmāni  hīnañca  nāmaṃ  ukkaṭṭhañca
@Footnote: 1 Ma. alābhesi.
Nāmaṃ   .   hīnaṃ   nāma   nāmaṃ   avakaṇṇakaṃ  javakaṇṇakaṃ  dhaniṭṭhakaṃ  saviṭṭhakaṃ
kulavaḍḍhakaṃ   tesu   tesu   vā   pana   janapadesu   oññātaṃ   avaññātaṃ
hīḷitaṃ   paribhūtaṃ  acitīkataṃ  1-  etaṃ  hīnaṃ  nāma  nāmaṃ  .  ukkaṭṭhaṃ  nāma
nāmaṃ   buddhapaṭisaṃyuttaṃ   dhammapaṭisaṃyuttaṃ   saṅghapaṭisaṃyuttaṃ   tesu   tesu  vā
pana    janapadesu    anoññātaṃ   anavaññātaṃ   ahīḷitaṃ   aparibhūtaṃ   citīkataṃ
etaṃ ukkaṭṭhaṃ nāma nāmaṃ.
     [189]   Gottaṃ  nāma  dve  gottāni  hīnañca  gottaṃ  ukkaṭṭhañca
gottaṃ  .  hīnaṃ  nāma  bhāradvājagottaṃ  tesu  tesu  vā  pana  janapadesu
oññātaṃ    avaññātaṃ    hīḷitaṃ   paribhūtaṃ   acitīkataṃ   etaṃ   hīnaṃ   nāma
gottaṃ   .   ukkaṭṭhaṃ   nāma   gottaṃ   gotamagottaṃ   moggallānagottaṃ
kaccāyanagottaṃ   vāseṭṭhagottaṃ   2-   tesu  tesu  vā  pana  janapadesu
anoññātaṃ    anavaññātaṃ    ahīḷitaṃ   aparibhūtaṃ   citīkataṃ   etaṃ   ukkaṭṭhaṃ
nāma gottaṃ.
     [190]   Kammaṃ   nāma   dve   kammāni  hīnañca  kammaṃ  ukkaṭṭhañca
kammaṃ    .   hīnaṃ   nāma   kammaṃ   koṭṭhakakammaṃ   pupphachaḍḍakakammaṃ   tesu
tesu    vā    pana   janapadesu   oññātaṃ   avaññātaṃ   hīḷitaṃ   paribhūtaṃ
acitīkataṃ  etaṃ  hīnaṃ  nāma  kammaṃ  .  ukkaṭṭhaṃ  nāma  kammaṃ  kasi  vaṇijjā
gorakkhā   tesu   tesu   vā   pana   janapadesu  anoññātaṃ  anavaññātaṃ
ahīḷitaṃ aparibhūtaṃ citīkataṃ etaṃ ukkaṭṭhaṃ nāma kammaṃ.
     [191]   Sippaṃ   nāma   dve   sippāni  hīnañca  sippaṃ  ukkaṭṭhañca
@Footnote: 1 Ma. acittīkataṃ. evamuparipi .  2 Ma. kaccānagottaṃ vāsiṭṭhagottaṃ. evamuparipi.
Sippaṃ   .   hīnaṃ   nāma  sippaṃ  naḷakārasippaṃ  kumbhakārasippaṃ  pesakārasippaṃ
cammakārasippaṃ   nahāpitasippaṃ   tesu  tesu  vā  pana  janapadesu  oññātaṃ
avaññātaṃ   hīḷitaṃ   paribhūtaṃ  acitīkataṃ  etaṃ  hīnaṃ  nāma  sippaṃ  .  ukkaṭṭhaṃ
nāma  sippaṃ  muddhā  1-  gaṇanā  lekhā  tesu  tesu  vā  pana janapadesu
anoññātaṃ    anavaññātaṃ    ahīḷitaṃ   aparibhūtaṃ   citīkataṃ   etaṃ   ukkaṭṭhaṃ
nāma sippaṃ.
     [192]  Sabbepi  ābādhā  hīnā  nāma  apica  madhumeho  ābādho
ukkaṭṭho.
     [193]   Liṅgaṃ   nāma   dve   liṅgāni  hīnañca  liṅgaṃ  ukkaṭṭhañca
liṅgaṃ   .   hīnaṃ   nāma   liṅgaṃ   atidīghaṃ   atirassaṃ  atikaṇhaṃ  accodātaṃ
etaṃ   hīnaṃ   nāma   liṅgaṃ  .  ukkaṭṭhaṃ  nāma  liṅgaṃ  nātidīghaṃ  nātirassaṃ
nātikaṇhaṃ nāccodātaṃ etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.
     [194] Sabbepi kilesā hīnā.
     [195]   Sabbāpi   āpattiyo   hīnā  apica  sotāpatti  samāpatti
ukkaṭṭhā.
     [196]   Akkoso   nāma   dve   akkosā  hīno  ca  akkoso
ukkaṭṭho    ca    akkoso   .   hīno   nāma   akkoso   oṭṭhosi
meṇḍosi      goṇosi     gadrabhosi     tiracchānagatosi     nerayikosi
natthi   tuyhaṃ   sugati   duggatiyeva   tuyhaṃ   pāṭikaṅkhāti   yakārena  vā
bhakārena   vā   kāṭakoṭacikāya  vā  eso  hīno  nāma  akkoso .
@Footnote: 1 Ma. muddā. evamuparipi.
Ukkaṭṭho   nāma   akkoso   paṇḍitosi  byattosi  medhāvīsi  bahussutosi
dhammakathikosi   natthi   tuyhaṃ  duggati  sugatiyeva  tuyhaṃ  pāṭikaṅkhāti  eso
ukkaṭṭho nāma akkoso.



             The Pali Tipitaka in Roman Character Volume 2 page 162-167. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2862              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2862              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=182&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=182              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6032              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6032              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]