ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page17.

Tatiyasikkhāpadaṃ [32] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti tassa taṃ cīvaraṃ kayiramānaṃ nappahoti . athakho so bhikkhu taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjati . addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ disvāna yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca kissa tvaṃ bhikkhu imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjasīti . idaṃ me bhante akālacīvaraṃ uppannaṃ kayiramānaṃ nappahoti tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmīti . atthi pana te bhikkhu cīvarapaccāsāti . atthi bhagavāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave akālacīvaraṃ paṭiggahetvā cīvarapaccāsāya 1- nikkhipitunti. [33] Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā cīvarapaccāsāya 2- nikkhipitunti akālacīvaraṃ 3- @Footnote: 1-2 Ma. Yu. cīvarapaccāsā . 3 Ma. Yu. akālacīvarāni.

--------------------------------------------------------------------------------------------- page18.

Paṭiggahetvā atirekamāsaṃ nikkhipanti . tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti . addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni ṭhitāni 1- disvāna bhikkhū āmantesi kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantīti . amhākaṃ āvuso imāni 2- akālacīvarāni cīvarapaccāsāya 3- nikkhittānīti . kīvaciraṃ panāvuso imāni cīvarāni nikkhittānīti . atirekamāsaṃ āvusoti . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantīti. {33.1} Athakho āyasmā ānando [4]- bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {33.2} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine bhikkhuno paneva akālacīvaraṃ uppajjeyya ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā khippameva kāretabbaṃ no cassa pāripūri māsaparamantena @Footnote: 1 Ma. Yu. tiṭṭhante . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. Yu. cīvarapaccāsā. @4 Ma. te bhikkhū anekapariyāyena vigarahitvā.

--------------------------------------------------------------------------------------------- page19.

Bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya tato ce uttariṃ 1- nikkhipeyya satiyāpi paccāsāya nissaggiyaṃ pācittiyanti. [34] Niṭṭhitacīvarasmiṃ bhikkhunāti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā . ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti saṅghena vā antarā ubbhataṃ hoti . akālacīvaraṃ nāma anatthate kaṭhine ekādasamāse uppannaṃ atthate kaṭhine sattamāse uppannaṃ kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāma . uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato 2- vā attano vā dhanena. [35] Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ . Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ. [36] No cassa pāripūrīti kayiramānaṃ nappahoti. Māsaparamantena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ . ūnassa pāripūriyāti ūnassa pāripūratthāya . satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato 3- vā attano vā dhanena. [37] Tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyāti @Footnote: 1 Ma. uttari. evamuparipi . 2-3 Ma. Yu. paṃsukulaṃ.

--------------------------------------------------------------------------------------------- page20.

Tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ . Dvīhuppanne mūlacīvare ... Tīhuppanne mūlacīvare ... Catūhuppanne mūlacīvare ... Pañcāhuppanne mūlacīvare ... Chāhuppanne mūlacīvare ... Sattāhuppanne mūlacīvare ... aṭṭhāhuppanne mūlacīvare ... Navāhuppanne mūlacīvare ... Dasāhuppanne mūlacīvare ... Paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ. Ekādase uppanne mūlacīvare ... Dvādase uppanne mūlacīvare ... Terase uppanne mūlacīvare ... Cuddase uppanne mūlacīvare ... Paṇṇarase uppanne mūlacīvare ... Soḷase uppanne mūlacīvare ... Sattarase uppanne mūlacīvare ... Aṭṭhārase uppanne mūlacīvare ... Ekūnavīse uppanne mūlacīvare ... Vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati dasāhā kāretabbaṃ . Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati navāhā kāretabbaṃ . dvāvīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati aṭṭhāhā kāretabbaṃ . tevīse uppanne mūlacīvare ... sattāhā kāretabbaṃ . catuvīse uppanne mūlacīvare ... chāhā kāretabbaṃ. Pañcavīse uppanne mūlacīvare ... pañcāhā kāretabbaṃ . chabbīse uppanne mūlacīvare ... catūhā kāretabbaṃ . sattavīse uppanne mūlacīvare ... Tīhā kāretabbaṃ. Aṭṭhavīse uppanne mūlacīvare ... Dvīhā kāretabbaṃ . ekūnatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati ekāhaṃ kāretabbaṃ . tiṃse uppanne mūlacīvare paccāsācīvaraṃ

--------------------------------------------------------------------------------------------- page21.

Uppajjati tadaheva adhiṭṭhātabbaṃ vikappetabbaṃ vissajjetabbaṃ . No ce adhiṭṭhaheyya vā vikappeyya vā vissajjeyya vā ekatiṃse aruṇuggamane nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. āyasmato dammīti. [38] Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati rattiyo ca sesā honti na akāmā kāretabbaṃ. [39] Māsātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ . Māsātikkante vematiko nissaggiyaṃ pācittiyaṃ . māsātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite adhiṭṭhitasaññī avikkappite vikappitasaññī avissajjite vissajjitasaññī anaṭṭhe naṭṭhasaññī avinaṭṭhe vinaṭṭhasaññī adaḍḍhe daḍḍhasaññī avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. [40] Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . māsānatikkante atikkantasaññī āpatti dukkaṭassa . Māsānatikkante vematiko āpatti dukkaṭassa . māsānatikkante anatikkantasaññī anāpatti. [41] Anāpatti antomāse adhiṭṭheti vikappeti vissajjeti

--------------------------------------------------------------------------------------------- page22.

Nassati vinassati dayhati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. gaṇhanti.


             The Pali Tipitaka in Roman Character Volume 2 page 17-22. https://84000.org/tipitaka/read/roman_read.php?B=2&A=298&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=298&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=32&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=32              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3866              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3866              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]