ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

     [246]  Upasampanno  upasampannaṃ  na  khuṃsetukāmo  na vambhetukāmo
na   maṅkukattukāmo   davakamyatā   hīnena   hīnaṃ   vadeti  caṇḍālaṃ  veṇaṃ
nesādaṃ     rathakāraṃ     pukkusaṃ    caṇḍālosi    veṇosi    nesādosi

--------------------------------------------------------------------------------------------- page179.

Rathakārosi pukkusosīti bhaṇati āpatti vācāya vācāya dubbhāsitassa . Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ caṇḍālosi veṇosi nesādosi rathakārosi pukkusosīti bhaṇati āpatti vācāya vācāya dubbhāsitassa. {246.1} Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ khattiyosi brāhmaṇosīti bhaṇati āpatti vācāya vācāya dubbhāsitassa. {246.2} Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ khattiyosi brāhmaṇosīti bhaṇati āpatti vācāya vācāya dubbhāsitassa .pe. {246.3} Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā hīnena hīnaṃ vadeti .pe. Hīnena ukkaṭṭhaṃ vadeti .pe. ukkaṭṭhena hīnaṃ vadeti .pe. ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paṇḍitosi byattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa. [247] Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo

--------------------------------------------------------------------------------------------- page180.

Na maṅkukattukāmo davakamyatā evaṃ vadeti santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati .pe. santi idhekacce paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa. [248] Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati .pe. ye nūna paṇḍitā byattā medhāvino bahussutā dhammakathikāti bhaṇati āpatti vācāya vācāya dubbhāsitassa. [249] Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo davakamyatā evaṃ vadeti na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati .pe. na mayaṃ paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi amhākaṃ duggati sugatiyeva amhākaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa.


             The Pali Tipitaka in Roman Character Volume 2 page 178-180. https://84000.org/tipitaka/read/roman_read.php?B=2&A=3204&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=3204&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=246&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=36              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]