ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Navamasikkhāpadaṃ
     [342]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto    chabbaggiyehi    bhikkhūhi    saddhiṃ    bhaṇḍanakato
hoti   .  so  sañcetanikaṃ  sukkavisaṭṭhiṃ  āpattiṃ  1-  āpajjitvā  saṅghaṃ
tassā   āpattiyā  parivāsaṃ  yāci  .  tassa  saṅgho  tassā  āpattiyā
parivāsaṃ   adāsi   .   tena   kho  pana  samayena  sāvatthiyaṃ  aññatarassa
pūgassa   saṅghabhattaṃ   hoti  .  so  parivasanto  bhattagge  āsanapariyante
nisīdi    .   chabbaggiyā   bhikkhū   te   upāsake   etadavocuṃ   eso
āvuso    āyasmā    upanando    sakyaputto    tumhākaṃ   sambhāvito
kulūpako   yeneva   hatthena   saddhādeyyaṃ   bhuñjati   teneva   hatthena
upakkamitvā   asuciṃ   moceti   so   sañcetanikaṃ   sukkavisaṭṭhiṃ   āpattiṃ
āpajjitvā    saṅghaṃ    tassā    āpattiyā    parivāsaṃ   yāci   tassa
saṅgho    tassā    āpattiyā    parivāsaṃ    adāsi   so   parivasanto
āsanapariyante   nisinnoti   .   ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  bhikkhussa
duṭṭhullaṃ    āpattiṃ    anupasampannassa    ārocessantīti    .   athakho
te   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tumhe
bhikkhave   bhikkhussa   duṭṭhullaṃ   āpattiṃ  anupasampannassa  ārocethāti .
@Footnote: 1 Yu. sukkavisaṭṭhiāpattiṃ.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
bhikkhussa    duṭṭhullaṃ    āpattiṃ    anupasampannassa   ārocessatha   netaṃ
moghapurisā   appasannānaṃ   vā  pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {342.1}  yo  pana  bhikkhu  bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa
āroceyya aññatra bhikkhusammatiyā pācittiyanti.
     [343]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  bhikkhussāti  aññassa  bhikkhussa . Duṭṭhullā
nāma   āpatti   cattāri  ca  pārājikāni  terasa  ca  saṅghādisesā .
Anupasampanno    nāma    bhikkhuñca    bhikkhuniñca    ṭhapetvā    avaseso
anupasampanno   nāma   .  āroceyyāti  āroceti  1-  itthiyā  vā
purisassa  vā  gahaṭṭhassa  vā  pabbajitassa  vā  .  aññatra bhikkhusammatiyāti
ṭhapetvā bhikkhusammatiṃ.
     [344]   Atthi   bhikkhusammati   āpattipariyantā   na   kulapariyantā
atthi     bhikkhusammati     kulapariyantā    na    āpattipariyantā    atthi
bhikkhusammati   āpattipariyantā   ca   kulapariyantā   ca   atthi  bhikkhusammati
neva   āpattipariyantā   na   kulapariyantā   .   āpattipariyantā  nāma
āpattiyo  pariggahitāyo  honti  ettakāhi  āpattīhi ārocetabboti.
Kulapariyantā   nāma   kulāni   pariggahitāni   honti   ettakesu  kulesu
ārocetabboti    .   āpattipariyantā   ca   kulapariyantā   ca   nāma
@Footnote: 1 Ma. āroceyya.
Āpattiyo   ca   pariggahitāyo   honti  kulāni  ca  pariggahitāni  honti
ettakāhi   āpattīhi   ettakesu   kulesu   ārocetabboti  .  neva
āpattipariyantā   na   kulapariyantā  nāma  āpattiyo  ca  apariggahitāyo
honti  kulāni  ca  apariggahitāni  honti  ettakāhi  āpattīhi ettakesu
kulesu ārocetabboti.
     [345]   Āpattipariyante   yā  āpattiyo  pariggahitāyo  honti
tā   āpattiyo   ṭhapetvā   aññāhi   āpattīhi   āroceti  āpatti
pācittiyassa   .   kulapariyante  yāni  kulāni  pariggahitāni  honti  tāni
kulāni   ṭhapetvā  aññesu  kulesu  āroceti  āpatti  pācittiyassa .
Āpattipariyante   ca   kulapariyante   ca   yā  āpattiyo  pariggahitāyo
honti   tā   āpattiyo   ṭhapetvā  yāni  kulāni  pariggahitāni  honti
tāni   kulāni  ṭhapetvā  aññāhi  āpattīhi  aññesu  kulesu  āroceti
āpatti   pācittiyassa   .   neva   āpattipariyante   na   kulapariyante
anāpatti.
     [346]   Duṭṭhullāya  āpattiyā  duṭṭhullāpattisaññī  anupasampannassa
āroceti   aññatra  bhikkhusammatiyā  āpatti  pācittiyassa  .  duṭṭhullāya
āpattiyā   vematiko  anupasampannassa  āroceti  aññatra  bhikkhusammatiyā
āpatti   pācittiyassa   .   duṭṭhullāya   āpattiyā  aduṭṭhullāpattisaññī
anupasampannassa     āroceti     aññatra     bhikkhusammatiyā    āpatti
pācittiyassa.
     [347]   Aduṭṭhullaṃ   āpattiṃ   āroceti  āpatti  dukkaṭassa .
Anupasampannassa   duṭṭhullaṃ   vā   aduṭṭhullaṃ   vā  ajjhācāraṃ  āroceti
āpatti    dukkaṭassa   .   aduṭṭhullāya   āpattiyā   duṭṭhullāpattisaññī
āpatti   dukkaṭassa   .   aduṭṭhullāya   āpattiyā   vematiko  āpatti
dukkaṭassa   .   aduṭṭhullāya   āpattiyā   aduṭṭhullāpattisaññī   āpatti
dukkaṭassa.
     [348]  Anāpatti  vatthuṃ  āroceti no āpattiṃ āpattiṃ āroceti
no vatthuṃ bhikkhusammatiyā ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 225-228. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4040              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4040              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=342&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=342              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6441              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6441              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]