ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [358]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena  kho  pana  samayena  āyasmā  channo  sayaṃ  1- anācāraṃ ācaritvā
saṅghamajjhe    āpattiyā    anuyuñjiyamāno   aññenaññaṃ   paṭicarati   ko
āpanno   kiṃ   āpanno  kismiṃ  āpanno  kathaṃ  āpanno  kaṃ  bhaṇatha  kiṃ
bhaṇathāti   .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā  channo  saṅghamajjhe  āpattiyā
anuyuñjiyamāno     aññenaññaṃ     paṭicarissati    ko    āpanno    kiṃ
āpanno   kismiṃ   āpanno   kathaṃ  āpanno  kaṃ  bhaṇatha  kiṃ  bhaṇathāti .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
āyasmantaṃ    channaṃ    paṭipucchi   saccaṃ   kira   tvaṃ   channa   saṅghamajjhe
āpattiyā      anuyuñjiyamāno      aññenaññaṃ      paṭicarasi      ko
āpanno   .pe.   kiṃ   bhaṇathāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā    kathaṃ    hi   nāma   tvaṃ   moghapurisa   saṅghamajjhe   āpattiyā
anuyuñjiyamāno    aññenaññaṃ    paṭicarissasi    ko    āpanno   .pe.
Kiṃ   bhaṇathāti   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū    āmantesi  tenahi  bhikkhave
saṅgho   channassa   bhikkhuno   2-  aññavādakaṃ  ropetu  .  evañca  pana
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 atirekapāṭhena bhavitabbaṃ.
Bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {358.1}  suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicarati   .   yadi   saṅghassa
pattakallaṃ   saṅgho   channassa   bhikkhuno  aññavādakaṃ  ropeyya  .  esā
ñatti.
     {358.2}  Suṇātu  me  bhante  saṅgho ayaṃ channo bhikkhu  saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicarati   .  saṅgho  channassa
bhikkhuno   aññavādakaṃ  ropeti  .  yassāyasmato  khamati  channassa  bhikkhuno
aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {358.3}  Ropitaṃ  saṅghena  channassa  bhikkhuno  aññavādakaṃ . Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [359]  Athakho  bhagavā  āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {359.1}   aññavādake   pācittiyanti   .   evañcidaṃ   bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [360]   Tena   kho  pana  samayena  āyasmā  channo  saṅghamajjhe
āpattiyā     anuyuñjiyamāno     aññenaññaṃ     paṭicaranto    āpattiṃ
āpajjissāmīti  tuṇhībhūto  saṅghaṃ  viheseti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
channo    saṅghamajjhe    āpattiyā    anuyuñjiyamāno   tuṇhībhūto   saṅghaṃ
Vihesessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Athakho   bhagavā   āyasmantaṃ   channaṃ   paṭipucchi   saccaṃ   kira  tvaṃ  channa
saṅghamajjhe   āpattiyā   anuyuñjiyamāno  tuṇhībhūto  saṅghaṃ  vihesesīti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
saṅghamajjhe      āpattiyā      anuyuñjiyamāno     tuṇhībhūto     saṅghaṃ
vihesessasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saṅgho  channassa  bhikkhuno  1-  vihesakaṃ  ropetu  .  evañca pana bhikkhave
ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {360.1}  suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno  tuṇhībhūto  saṅghaṃ  viheseti  .  yadi  saṅghassa
pattakallaṃ saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti.
     {360.2}  Suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno   tuṇhībhūto   saṅghaṃ   viheseti   .   saṅgho
channassa   bhikkhuno   vihesakaṃ   ropeti  .  yassāyasmato  khamati  channassa
bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {360.3}  Ropitaṃ  saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [361]  Athakho  bhagavā  āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
@Footnote: 1 atirekapāṭhena bhavitabbaṃ.
Dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {361.1} aññavādake vihesake pācittiyanti.
     [362]   Aññavādako  nāma  saṅghamajjhe  vatthusmiṃ  vā  āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
aññenaññaṃ   paṭicarati   ko   āpanno   kiṃ   āpanno  kismiṃ  āpanno
kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti eso aññavādako nāma.
     [363]   Vihesako   nāma   saṅghamajjhe  vatthusmiṃ  vā  āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
tuṇhībhūto saṅghaṃ viheseti eso vihesako nāma.
     [364]  Aropite  aññavādake  saṅghamajjhe  vatthusmiṃ vā āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
aññenaññaṃ   paṭicarati   ko   āpanno   kiṃ   āpanno  kismiṃ  āpanno
kathaṃ    āpanno   kaṃ   bhaṇatha   kiṃ   bhaṇathāti   āpatti   dukkaṭassa  .
Aropite    vihesake    saṅghamajjhe   vatthusmiṃ   vā   āpattiyā   vā
anuyuñjiyamāno   taṃ   na  kathetukāmo  taṃ  na  ugghāṭetukāmo  tuṇhībhūto
saṅghaṃ viheseti āpatti dukkaṭassa.
     [365]  Ropite  aññavādake  saṅghamajjhe  vatthusmiṃ  vā āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
aññenaññaṃ   paṭicarati   ko   āpanno   .pe.   kiṃ   bhaṇathāti  āpatti
Pācittiyassa  .  ropite  vihesake  saṅghamajjhe  vatthusmiṃ  vā  āpattiyā
vā   anuyuñjiyamāno   taṃ   na   kathetukāmo   taṃ   na  ugghāṭetukāmo
tuṇhībhūto saṅghaṃ viheseti āpatti pācittiyassa.
     [366]    Dhammakamme    dhammakammasaññī    aññavādake   vihesake
āpatti    pācittiyassa    .    dhammakamme    vematiko    aññavādake
vihesake    āpatti    pācittiyassa    .   dhammakamme   adhammakammasaññī
aññavādake    vihesake    āpatti    pācittiyassa    .   adhammakamme
dhammakammasaññī    āpatti    dukkaṭassa    .    adhammakamme    vematiko
āpatti    dukkaṭassa    .    adhammakamme    adhammakammasaññī    āpatti
dukkaṭassa.
     [367]  Anāpatti  ajānanto  pucchati  gilāno  [1]-  na  katheti
saṅghassa  bhaṇḍanaṃ  vā  kalaho  vā  viggaho  vā  vivādo  vā  bhavissatīti
na   katheti   saṅghabhedo   vā   saṅgharāji   vā   bhavissatīti  na  katheti
adhammena   vā  vaggena  vā  na  kammārahassa  vā  kammaṃ  karissatīti  na
katheti ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                             -------
@Footnote: 1 Ma. vā.



             The Pali Tipitaka in Roman Character Volume 2 page 235-239. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4223              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4223              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=358&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=358              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6897              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6897              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]