ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page243.

Catutthasikkhāpadaṃ [374] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū hemantike kāle ajjhokāse senāsanaṃ paññāpetvā kāyaṃ otāpentā kāle ārocite taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu . senāsanaṃ ovaṭṭhaṃ hoti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū ajjhokāse senāsanaṃ paññāpetvā taṃ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti senāsanaṃ ovaṭṭhanti. {374.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū ajjhokāse senāsanaṃ paññāpetvā taṃ pakkamantā neva uddharanti na uddharāpenti anāpucchā pakkamanti senāsanaṃ ovaṭṭhanti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā ajjhokāse senāsanaṃ paññāpetvā taṃ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti . senāsanaṃ ovaṭṭhaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {374.2} yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā

--------------------------------------------------------------------------------------------- page244.

Ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiyanti. {374.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [375] Tena kho pana samayena bhikkhū ajjhokāse vasitvā kālasseva senāsanaṃ atiharanti 1- . addasā kho bhagavā te bhikkhū kālasseva senāsanaṃ atiharante . disvāna etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave aṭṭha māse avassikasaṅkete maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhadanti 2- tattheva 3- senāsanaṃ nikkhipitunti. [376] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ . mañco nāma cattāro mañcā masārako bundikābaddho kulirapādako āhaccapādako . pīṭhaṃ nāma cattāri pīṭhāni masārakaṃ bundikābaddhaṃ kulirapādakaṃ āhaccapādakaṃ . bhisi nāma pañca bhisiyo uṇṇabhisi vākabhisi colabhisi tiṇabhisi paṇṇabhisi . kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ vā anto saṃveṭhetvā baddhaṃ hoti . santharitvāti sayaṃ santharitvā . Santharāpetvāti aññaṃ santharāpetvā . anupasampannaṃ santharāpeti @Footnote: 1 Ma. abhiharanti. evamuparipi . 2 Ma. uhadanti . 3 Ma. Yu. tattha.

--------------------------------------------------------------------------------------------- page245.

Tassa palibodho . upasampannaṃ santharāpeti santhārakassa palibodho . Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya. Na uddharāpeyyāti na aññaṃ uddharāpeyya . anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā majjhimassa purisassa leḍḍupātaṃ atikkamantassa āpatti pācittiyassa. [377] Saṅghike saṅghikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa . saṅghike vematiko ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa . saṅghike puggalikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa . cimilikaṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa . puggalike saṅghikasaññī āpatti dukkaṭassa . puggalike vematiko āpatti dukkaṭassa . Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa . Attano puggalike anāpatti.

--------------------------------------------------------------------------------------------- page246.

[378] Anāpatti uddharitvā gacchati uddharāpetvā gacchati āpucchaṃ gacchati otāpento gacchati kenaci palibuddhaṃ hoti āpadāsu ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 243-246. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4380&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4380&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=374&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=374              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6983              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6983              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]