ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page257.

Aṭṭhamasikkhāpadaṃ [392] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena dve bhikkhū saṅghike vihāre uparivehāsakuṭiyā eko heṭṭhā viharati eko upari. Uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi . mañcapādo patitvā 1- heṭṭhimassa bhikkhuno matthake avatthāsi . so bhikkhu vissaramakāsi . Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti. Athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatīti. {392.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā taṃ bhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {392.2} yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā @Footnote: 1 Ma. nippatitvā.

--------------------------------------------------------------------------------------------- page258.

Pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā pācittiyanti. [393] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto. [394] Vehāsakuṭī nāma majjhimassa purisassa asīsaghaṭṭā . Āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hoti . Āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hoti . Abhinisīdeyyāti tasmiṃ abhinisīdati āpatti pācittiyassa . abhinipajjeyyāti tasmiṃ abhinipajjati āpatti pācittiyassa. [395] Saṅghike saṅghikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa. Saṅghike vematiko uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . saṅghike puggalikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . puggalike saṅghikasaññī āpatti dukkaṭassa . puggalike vematiko āpatti dukkaṭassa . puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti. [396] Anāpatti avehāsakuṭiyā sīsaghaṭṭāya 1- heṭṭhā @Footnote: 1 Ma. sīsasaṃghaṭṭāya.

--------------------------------------------------------------------------------------------- page259.

Aparibhogaṃ hoti padarasañcitaṃ hoti paṭāṇi dinnā hoti tasmiṃ ṭhito gaṇhāti vā laggeti vā ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 257-259. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4611&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4611&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=392&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=392              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7282              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]