ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page277.

Tatiyasikkhāpadaṃ [429] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti . bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ etha ayye ovādaṃ gamissāmāti. Yampi 1- mayaṃ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva amhe ovadantīti . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadantīti [2]- . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {429.1} yo pana bhikkhu bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya pācittiyanti. @Footnote: 1 Ma. Yu. yaṃ hi . 2 Sī. sabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti.

--------------------------------------------------------------------------------------------- page278.

{429.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [430] Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhū yena mahāpajāpati gotamī tenupasaṅkamiṃsu upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavocuṃ kacci te gotami khamanīyaṃ kacci yāpanīyanti. Na me ayyā khamanīyaṃ na yāpanīyaṃ iṅghayyā dhammaṃ desethāti. Na tāva 1- bhagini kappati bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyā dhammaṃ desetunti kukkuccāyantā na desesuṃ . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena mahāpajāpati gotamī tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā mahāpajātiṃ gotamiṃ etadavoca kacci te gotami khamanīyaṃ kacci yāpanīyanti . pubbe me bhante therā bhikkhū āgantvā dhammaṃ desenti tena me phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na desenti tena me na phāsu hotīti . athakho bhagavā mahāpajātiṃ gotamiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhikkhunūpassayaṃ upasaṅkamitvā gilānaṃ bhikkhuniṃ ovadituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {430.1} yo pana bhikkhu bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya aññatra samayā @Footnote: 1 Ma. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page279.

Pācittiyaṃ tatthāyaṃ samayo gilānā hoti bhikkhunī ayaṃ tattha samayoti. [431] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunūpassayo nāma yattha bhikkhuniyo ekarattampi vasanti . upasaṅkamitvāti tattha gantvā . bhikkhuniyo nāma ubhatosaṅghe upasampannā . ovadeyyāti aṭṭhahi garudhammehi ovadati āpatti pācittiyassa . aññatra samayāti ṭhapetvā samayaṃ . gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantuṃ. [432] Upasampannāya upasampannasaññī bhikkhunūpassayaṃ upasaṅkamitvā aññatra samayā ovadati āpatti pācittiyassa . Upasampannāya vematiko bhikkhunūpassayaṃ upasaṅkamitvā aññatra samayā ovadati āpatti pācittiyassa . upasampannāya anupasampannasaññī bhikkhunūpassayaṃ upasaṅkamitvā aññatra samayā ovadati āpatti pācittiyassa. {432.1} Aññena dhammena ovadati āpatti dukkaṭassa . Ekato upasampannaṃ ovadati āpatti dukkaṭassa . anupasampannāya upasampannasaññī āpatti dukkaṭassa . anupasampannāya vematiko āpatti dukkaṭassa . anupasampannāya anupasampannasaññī anāpatti. [433] Anāpatti samaye uddesaṃ dento paripucchaṃ dento

--------------------------------------------------------------------------------------------- page280.

Osārehi ayyāti vuccamāno osāreti pañhaṃ pucchati pañhaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 277-280. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4998&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4998&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=429&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=429              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7871              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7871              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]