ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page284.

Pañcamasikkhāpadaṃ [442] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ aññatarissā visikhāya piṇḍāya carati . aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati . athakho so bhikkhu taṃ bhikkhuniṃ etadavoca gaccha bhagini amukasmiṃ okāse bhikkhā dīyatīti . Sāpi [1]- evamāha gaccha ayya 2- amukasmiṃ okāse bhikkhā dīyatīti . te abhiṇhadassanena sandiṭṭhā ahesuṃ . tena kho pana samayena saṅghassa cīvaraṃ bhājiyati 3-. {442.1} Athakho sā bhikkhunī ovādaṃ gantvā yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho taṃ bhikkhuniṃ so bhikkhu etadavoca ayaṃ me bhagini cīvarapaṭiviso 4- sādiyissasīti . āma ayya dubbalacīvaramhīti. {442.2} Athakho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. Sopi kho bhikkhu dubbalacīvaro hoti . bhikkhū taṃ bhikkhuṃ etadavocuṃ karohidāni te āvuso cīvaranti . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu bhikkhuniyā cīvaraṃ dassatīti .pe. saccaṃ kira tvaṃ bhikkhu bhikkhuniyā cīvaraṃ adāsīti . saccaṃ bhagavāti . ñātikā @Footnote: 1 Ma. kho . 2 Ma. gacchāyya . 3 Ma. bhājīyati . 4 Ma. cīvarapaṭivīso. @Sī. cīvarapaṭiviṃso.

--------------------------------------------------------------------------------------------- page285.

Te bhikkhu aññātikāti . aññātikā bhagavāti . aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ dassasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {442.3} yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya pācittiyanti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [443] Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivaṭṭakaṃ cīvaraṃ na denti . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā amhākaṃ pārivaṭṭakaṃ cīvaraṃ na dassantīti. Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ dātuṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anujānāmi bhikkhave imesaṃ pañcannaṃ pārivaṭṭakaṃ dātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {443.1} yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivaṭṭakā pācittiyanti. [444] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito

--------------------------------------------------------------------------------------------- page286.

Vā pitito vā yāva sattamā pitāmahayugā asambaddhā . Bhikkhunī nāma ubhatosaṅghe upasampannā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ 1- . aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaṃ deti āpatti pācittiyassa. [445] Aññātikāya aññātikasaññī cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa . aññātikāya vematiko cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa . Aññātikāya ñātikasaññī cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa . ekato upasampannāya cīvaraṃ deti aññatra pārivaṭṭakā āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññī anāpatti. [446] Anāpatti ñātikāya pārivaṭṭakaṃ parittena vā vipulaṃ vipulena vā parittaṃ bhikkhunī vissāsaṃ gaṇhāti tāvakālikaṃ gaṇhāti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Sī. Yu. vikappanupagapacchimaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 284-286. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5113&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5113&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=442&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7911              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7911              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]