ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page287.

Chaṭṭhasikkhāpadaṃ [447] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi paṭṭho hoti cīvarakammaṃ kātuṃ . aññatarā bhikkhunī yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca sādhu me bhante ayyo cīvaraṃ sibbetūti . athakho āyasmā udāyi tassā bhikkhuniyā cīvaraṃ sibbetvā surattaṃ suparikammakataṃ katvā majjhe paṭibhāṇacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi. {447.1} Athakho sā bhikkhunī yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca kahaṃ taṃ bhante cīvaranti . handa bhagini imaṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunīsaṅgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā bhikkhunīsaṅghassa piṭṭhito piṭṭhito āgacchāti . athakho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunīsaṅgho ovādaṃ āgacchati tadā taṃ cīvaraṃ pārupitvā bhikkhunīsaṅghassa piṭṭhito piṭṭhito āgacchati . manussā ujjhāyanti khīyanti vipācenti yāvacchinnikā imā bhikkhuniyo dhuttikā ahirikāyo yatra hi nāma cīvare paṭibhāṇacittaṃ vuṭṭhāpessantīti . bhikkhuniyo evamāhaṃsu kassidaṃ kammanti . ayyassa udāyissāti . yepi te chinnakā dhuttakā ahirikā tesaṃpi

--------------------------------------------------------------------------------------------- page288.

Evarūpaṃ na sobheyya kiṃ pana ayyassa udāyissāti. Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā cīvaraṃ sibbessatīti 1- .pe. saccaṃ kira tvaṃ udāyi bhikkhuniyā cīvaraṃ sibbesīti. Saccaṃ bhagavāti . ñātikā te udāyi aññātikāti . aññātikā bhagavāti . aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ sibbessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {447.2} yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā pācittiyanti. [448] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhatosaṅghe upasampannā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . sibbeyyāti sayaṃ sibbeti ārāpathe ārāpathe āpatti pācittiyassa . sibbāpeyyāti aññaṃ āṇāpeti āpatti pācittiyassa . sakiṃ āṇatto bahukaṃpi sibbeti āpatti pācittiyassa. @Footnote: 1 Ma. sibbissatīti . 2 Ma. sibbasīti. evamuparipi.

--------------------------------------------------------------------------------------------- page289.

[449] Aññātikāya aññātikasaññī cīvaraṃ sibbeti vā sibbāpeti vā āpatti pācittiyassa . aññātikāya vematiko cīvaraṃ sibbeti vā sibbāpeti vā āpatti pācittiyassa . Aññātikāya ñātikasaññī cīvaraṃ sibbeti vā sibbāpeti vā āpatti pācittiyassa . ekato upasampannāya cīvaraṃ sibbeti vā sibbāpeti vā āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa . Ñātikāya ñātikasaññī anāpatti. [450] Anāpatti ñātikāya cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sabbeti vā sibbāpeti vā sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ -------


             The Pali Tipitaka in Roman Character Volume 2 page 287-289. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5173&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5173&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=447&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=447              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7917              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7917              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]