ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Sattamasikkhāpadaṃ
     [451]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   bhikkhunīhi   saddhiṃ  saṃvidhāya  ekaddhānamaggaṃ  paṭipajjanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   yatheva  mayaṃ  sappajāpatikā  āhiṇḍāma
evamevime   samaṇā   sakyaputtiyā   bhikkhunīhi   saddhiṃ   āhiṇḍantīti  .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhū  bhikkhunīhi  saddhiṃ
saṃvidhāya   ekaddhānamaggaṃ   paṭipajjissantīti   .pe.   saccaṃ   kira  tumhe
bhikkhave   bhikkhunīhi   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjathāti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā    bhikkhunīhi    saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjissatha
netaṃ    moghapurisā    appasannānaṃ   vā   pasādāya   .pe.   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {451.1}  yo  pana  bhikkhu  bhikkhuniyā  saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjeyya antamaso gāmantarampi pācittiyanti.
     {451.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [452]   Tena  kho  pana  samayena  sambahulā  bhikkhū  ca  bhikkhuniyo
Ca   sāketā   sāvatthiṃ   addhānamaggapaṭipannā   honti  .  athakho  tā
bhikkhuniyo   te   bhikkhū   passitvā   etadavocuṃ   mayaṃpi   ayyehi  saddhiṃ
gamissāmāti    .    na    bhagini   kappati   bhikkhuniyā   saddhiṃ   saṃvidhāya
ekaddhānamaggaṃ    paṭipajjituṃ   tumhe   vā   paṭhamaṃ   gacchatha   mayaṃ   vā
gamissāmāti  .  ayyā  bhante  aggapurisā  ayyā  va  paṭhamaṃ gacchantūti.
Athakho  tāsaṃ  bhikkhunīnaṃ  pacchā  gacchantīnaṃ  antarāmagge  corā  acchindiṃsu
ceva   dūsesuñca   .  athakho  tā  bhikkhuniyo  sāvatthiṃ  gantvā  bhikkhunīnaṃ
etamatthaṃ  ārocesuṃ  .  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave
satthagamanīye    magge    sāsaṅkasammate   sappaṭibhaye   bhikkhuniyā   saddhiṃ
saṃvidhāya    ekaddhānamaggaṃ    paṭipajjituṃ   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {452.1}  yo  pana  bhikkhu  bhikkhuniyā  saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjeyya   antamaso   gāmantarampi   aññatra   samayā   pācittiyaṃ .
Tatthāyaṃ   samayo   satthagamanīyo  hoti  maggo  sāsaṅkasammato  sappaṭibhayo
ayaṃ tattha samayoti.
     [453]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   bhikkhunī   nāma  ubhatosaṅghe
upasampannā   .   saddhinti   ekato   .   saṃvidhāyāti   gacchāma  bhagini
gacchāma   ayya   gacchāma   ayya   1-   gacchāma   bhagini   ajja   vā
@Footnote: 1 Ma. gacchāmāyya gacchāmāyya. evamīdisesu ṭhānesu.
Hiyyo   vā   pare   vā   gacchāmāti  saṃvidahati  āpatti  dukkaṭassa .
Antamaso   gāmantarampīti   kukkuṭasampāte   gāme   gāmantare  āpatti
pācittiyassa    .    agāmake    araññe    aḍḍhayojane   aḍḍhayojane
āpatti   pācittiyassa   .   aññatra   samayāti   ṭhapetvā   samayaṃ  .
Satthagamanīyo   nāma   maggo  na  sakkā  hoti  vinā  satthena  gantuṃ .
Sāsaṅkaṃ  nāma  tasmiṃ  magge  corānaṃ  niviṭṭhokāso  dissati  bhuttokāso
dissati    ṭhitokāso    dissati    nisinnokāso   dissati   nipannokāso
dissati   .   sappaṭibhayaṃ   nāma   tasmiṃ   magge  corehi  manussā  hatā
dissanti    viluttā    dissanti    ākoṭitā   dissanti   .   sappaṭibhayaṃ
gantvā appaṭibhayaṃ passitvā 1- uyyojetabbā gacchatha bhaginiyoti.
     [454]    Saṃvidahite    saṃvidahitasaññī    ekaddhānamaggaṃ   paṭipajjati
antamaso   gāmantarampi   aññatra   samayā   āpatti   pācittiyassa  .
Saṃvidahite   vematiko   ekaddhānamaggaṃ   paṭipajjati  antamaso  gāmantarampi
aññatra   samayā   āpatti   pācittiyassa   .   saṃvidahite  asaṃvidahitasaññī
ekaddhānamaggaṃ     paṭipajjati     antamaso     gāmantarampi     aññatra
samayā   āpatti   pācittiyassa   .  bhikkhu  saṃvidahati  bhikkhunī  na  saṃvidahati
āpatti   dukkaṭassa   .  asaṃvidahite  saṃvidahitasaññī  āpatti  dukkaṭassa .
Asaṃvidahite   vematiko   āpatti  dukkaṭassa  .  asaṃvidahite  asaṃvidahitasaññī
anāpatti.
     [455]    Anāpatti    samaye    asaṃvidahitvā   gacchanti   bhikkhunī
@Footnote: 1 Ma. dassetvā.
Saṃvidahati    bhikkhu    na    saṃvidahati    visaṅketena   gacchanti   āpadāsu
ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 290-293. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5226              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5226              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=451&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=451              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7949              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7949              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]