ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Navamasikkhāpadaṃ
     [461]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   thullanandā   bhikkhunī
aññatarassa    kulassa    kulupikā   hoti   niccabhattikā   .   tena   ca
gahapatinā therā bhikkhū nimantitā honti.
     {461.1}   Athakho   thullanandā  bhikkhunī  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   taṃ  kulaṃ  tenupasaṅkami  upasaṅkamitvā  taṃ  gahapatiṃ
etadavoca  kimidaṃ  gahapati  pahūtaṃ  khādanīyaṃ  bhojanīyaṃ  paṭiyattanti  .  therā
mayā  ayye  nimantitāti  .  ke  pana  te  gahapati  therāti  .  ayyo
sārīputto   ayyo   mahāmoggallāno   ayyo   mahākaccāno   ayyo
mahākoṭṭhito   ayyo  mahākappino  ayyo  mahācundo  ayyo  anuruddho
ayyo   revato  ayyo  upāli  ayyo  ānando  ayyo  rāhuloti .
Kiṃ   pana   tvaṃ   gahapati  mahānāge  tiṭṭhamāne  cetake  nimantesīti .
Ke   pana   te   ayye   mahānāgāti   .  ayyo  devadatto  ayyo
kokāliko  ayyo  katamorakatissako  1-  ayyo khaṇḍadeviyā putto ayyo
samuddadattoti   .   ayañcarahi   thullanandāya   bhikkhuniyā   antarā  kathā
vippakatā  .  atha  [2]-  therā bhikkhū pavisiṃsu. Saccaṃ mahānāgā kho tayā
gahapati   nimantitāti   .   idāneva   kho  tvaṃ  ayye  cetake  akāsi
@Footnote: 1 Ma. kaṭamodakatissako .  2 Ma. Yu. te.
Idāni  mahānāgeti  gehato  1-  ca nikkaḍḍhi niccabhattañca upacchindi 2-.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma  devadatto  jānaṃ  bhikkhunīparipācitaṃ  piṇḍapātaṃ  bhuñjissatīti
.pe.   saccaṃ   kira   tvaṃ   devadatta   jānaṃ  bhikkhunīparipācitaṃ  piṇḍapātaṃ
bhuñjasīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tvaṃ
moghapurisa     jānaṃ    bhikkhunīparipācitaṃ    piṇḍapātaṃ    bhuñjissasi    netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {461.2}   yo   pana   bhikkhu   jānaṃ   bhikkhunīparipācitaṃ  piṇḍapātaṃ
bhuñjeyya pācittiyanti.
     {461.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [462]  Tena  kho  pana  samayena aññataro bhikkhu rājagahā pabbajito
ñātikulaṃ  agamāsi  .  manussā  cirassāpi  3-  bhaddanto āgatoti sakkaccaṃ
bhattaṃ  akaṃsu  .  tassa  kulassa  kulupikā bhikkhunī te manusse etadavoca detha
āvuso  ayyassa  bhattanti  .  athakho  so  bhikkhu  bhagavatā paṭikkhittaṃ jānaṃ
bhikkhunīparipācitaṃ    piṇḍapātaṃ   bhuñjitunti   kukkuccāyanto   nappaṭiggahesi
nāsikkhi  piṇḍāya  carituṃ  chinnabhatto  ahosi  .  athakho  so bhikkhu ārāmaṃ
gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
@Footnote: 1 Ma. Yu. gharato .  2 Ma. Yu. pacchindi .  3 Ma. cirassampi.
Dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave  pubbe
gihisamārambhe      jānaṃ      bhikkhunīparipācitaṃ      piṇḍapātaṃ     bhuñjituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {462.1}   yo   pana   bhikkhu   jānaṃ   bhikkhunīparipācitaṃ  piṇḍapātaṃ
bhuñjeyya aññatra pubbe gihisamārambhā pācittiyanti.
     [463]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  jānāti  nāma  sāmaṃ  vā  jānāti aññe
vā  tassa  ārocenti  sā  vā  āroceti . Bhikkhunī nāma ubhatosaṅghe
upasampannā   .   paripāceti  nāma  pubbe  adātukāmānaṃ  akattukāmānaṃ
ayyo   bhāṇako  ayyo  bahussuto  ayyo  suttantiko  ayyo  vinayadharo
ayyo  dhammakathiko  detha  ayyassa  karotha  ayyassāti  esā  paripāceti
nāma   .   piṇḍapāto   nāma   pañcannaṃ  bhojanānaṃ  aññataraṃ  bhojanaṃ .
Aññatra     pubbe    gihisamārambhāti    ṭhapetvā    gihisamārambhaṃ   .
Gihisamārambho  nāma  ñātakā  vā  honti  pavāritā vā pakatipaṭiyattā 1-
vā   .   aññatra   pubbe   gihisamārambhā   bhuñjissāmīti   paṭiggaṇhāti
āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [464]    Paripācite   paripācitasaññī   bhuñjati   aññatra   pubbe
gihisamārambhā    āpatti    pācittiyassa    .    paripācite   vematiko
bhuñjati    aññatra    pubbe    gihisamārambhā   āpatti   dukkaṭassa  .
@Footnote: 1 Ma. pakatipaṭiyattaṃ.
Paripācite    aparipācitasaññī   bhuñjati   aññatra   pubbe   gihisamārambhā
anāpatti   .  ekato  upasampannāya  paripācitaṃ  bhuñjati  aññatra  pubbe
gihisamārambhā    āpatti    dukkaṭassa   .   aparipācite   paripācitasaññī
āpatti   dukkaṭassa   .   aparipācite  vematiko  āpatti  dukkaṭassa .
Aparipācite aparipācitasaññī anāpatti.
     [465]    Anāpatti    gihisamārambhe    sikkhamānā    paripāceti
sāmaṇerī   paripāceti   pañca   bhojanāni   ṭhapetvā  sabbattha  anāpatti
ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                            --------



             The Pali Tipitaka in Roman Character Volume 2 page 298-301. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5358              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5358              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=461&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=461              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]