ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page316.

Tatiyasikkhāpadaṃ [486] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti . athakho aññatarassa daliddassa kammakārassa 1- etadahosi na kho idaṃ orakaṃ bhavissati yathāyime manussā sakkaccaṃ bhattaṃ karonti yannūnāhaṃpi bhattaṃ kareyyanti . athakho so daliddo kammakāro yena kirapatiko tenupasaṅkami upasaṅkamitvā taṃ kirapatikaṃ etadavoca icchāmahaṃ ayyaputta buddhappamukhassa bhikkhusaṅghassa bhattaṃ kātuṃ dehi me vetananti . sopi kho kirapatiko saddho hoti pasanno . athakho so kirapatiko tassa daliddassa kammakārassa atirekaṃ 2- vetanaṃ adāsi. {486.1} Athakho so daliddo kammakāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so daliddo kammakāro bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . mahā kho āvuso bhikkhusaṅgho jānāhīti . hotu bhante mahā bhikkhusaṅgho bahū me badarā paṭiyattā badaramissakena 3- peyyā paripūressantīti. Adhivāsesi bhagavā tuṇhībhāvena . athakho so daliddo kammakāro @Footnote: 1 Sī. kammakarassa. evamuparipi . 2 Ma. Yu. abbhātirekaṃ . 3 Ma. Yu. badaramissena. @4 Ma. paripūrissantīti.

--------------------------------------------------------------------------------------------- page317.

Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . assosuṃ kho bhikkhū daliddena kira kammakārena svātanāya buddhappamukho bhikkhusaṅgho nimantito badaramissakena peyyā paripūressantīti . te kālasseva piṇḍāya caritvā bhuñjiṃsu . assosuṃ kho manussā daliddena kira kammakārena buddhappamukho bhikkhusaṅgho nimantitoti . te daliddassa kammakārassa pahūtaṃ khādanīyaṃ bhojanīyaṃ abhihariṃsu . athakho so daliddo kammakāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {486.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa daliddassa kammakārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho so daliddo kammakāro bhattagge bhikkhū parivisati . bhikkhū evamāhaṃsu thokaṃ āvuso dehi thokaṃ āvuso dehīti . mā kho tumhe bhante ayaṃ daliddo kammakāroti thokaṃ thokaṃ paṭiggaṇhittha pahūtaṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ paṭiggaṇhātha bhante yāvadatthanti . na kho mayaṃ āvuso etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmāti . athakho so daliddo kammakāro ujjhāyati khīyati vipāceti kathaṃ hi

--------------------------------------------------------------------------------------------- page318.

Nāma bhaddantā mayā nimantitā aññatra bhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ dātunti . assosuṃ kho bhikkhū tassa daliddassa kammakārassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū aññatra nimantitā aññatra bhuñjissantīti .pe. Saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññatra bhuñjissantīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā aññatra nimantitā aññatra bhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {486.3} paramparabhojane pācittiyanti . evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [487] Tena kho pana samayena aññataro bhikkhu gilāno hoti . aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca bhuñjāhi āvusoti . alaṃ āvuso atthi me bhattapaccāsāti . tassa bhikkhuno piṇḍapāto ussūre āhariyittha . so bhikkhu na cittarūpaṃ bhuñji . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā paramparabhojanaṃ bhuñjituṃ evañca

--------------------------------------------------------------------------------------------- page319.

Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {487.1} paramparabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo ayaṃ tattha samayoti. {487.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [488] Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti bhojetvā cīvarena acchādessāmāti. Bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā paramparabhojananti. Cīvaraṃ parittaṃ uppajjati . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cīvaradānasamaye paramparabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {488.1} paramparabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti. {488.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [489] Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti . bhikkhū kukkuccāyantā nādhivāsenti paṭikkhittaṃ bhagavatā paramparabhojananti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave cīvarakārasamaye paramparabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {489.1} paramparabhojane aññatra samayā pācittiyaṃ . tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti. {489.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

--------------------------------------------------------------------------------------------- page320.

[490] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataraṃ kulaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho te manussā bhagavato ca āyasmato ca ānandassa bhojanaṃ adaṃsu . Āyasmā ānando kukkuccāyanto na paṭiggaṇhāti . gaṇhāhi ānandāti . alaṃ bhagavā atthi me bhattapaccāsāti . tenahānanda vikappetvā gaṇhāhīti 1- . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhattapaccāsaṃ 2- vikappetvā paramparabhojanaṃ bhuñjituṃ evañca pana bhikkhave vikappetabbaṃ mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti. [491] Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati etaṃ paramparabhojanaṃ nāma . aññatra samayāti ṭhapetvā samayaṃ . gilānasamayo nāma na sakkoti ekāsane nisinno yāvadatthaṃ bhuñjituṃ . gilānasamayoti bhuñjitabbaṃ . cīvaradānasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā . cīvaradānasamayoti bhuñjitabbaṃ . cīvarakārasamayo nāma cīvare kayiramāne . cīvarakārasamayoti bhuñjitabbaṃ . aññatra samayā bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . @Footnote: 1 Sī. patigaṇhāhi . 2 Ma. Yu. ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page321.

Ajjhohāre ajjhohāre āpatti pācittiyassa. [492] Paramparabhojane paramparabhojanasaññī aññatra samayā bhuñjati āpatti pācittiyassa . paramparabhojane vematiko aññatra samayā bhuñjati āpatti pācittiyassa . paramparabhojane naparamparabhojanasaññī aññatra samayā bhuñjati āpatti pācittiyassa . naparamparabhojane paramparabhojanasaññī āpatti dukkaṭassa . naparamparabhojane vematiko āpatti dukkaṭassa . Naparamparabhojane naparamparabhojanasaññī anāpatti. [493] Anāpatti samaye vikappetvā bhuñjati dve tayo nimantane ekato bhuñjati nimantanapaṭipāṭiyā bhuñjati sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati nimantiyamāno bhikkhaṃ gahessāmīti bhaṇati niccabhatte salākabhatte pakkhike uposathike pāṭipadike pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 316-321. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5672&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5672&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=486&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=486              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8279              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8279              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]