ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [53]    Tena    samayena   buddho   bhagavā   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    upanando   sakyaputto   paṭṭho   1-   hoti   dhammiṃ   kathaṃ
kātuṃ    .   athakho   aññataro   seṭṭhiputto   yenāyasmā   upanando
sakyaputto     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    upanandaṃ
sakyaputtaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ
kho    taṃ    seṭṭhiputtaṃ    āyasmā   upanando   sakyaputto   dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {53.1}    Athakho   so   seṭṭhiputto   āyasmatā   upanandena
sakyaputtena    dhammiyā   kathāya   sandassito   samādapito   samuttejito
sampahaṃsito      āyasmantaṃ      upanandaṃ      sakyaputtaṃ     etadavoca
vadeyyātha   bhante   yena   attho  paṭibalā  mayaṃ  ayyassa  dātuṃ  yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti     2-    .    sace
me  tvaṃ  āvuso  dātukāmosi  ito  ekaṃ  sāṭakaṃ  dehīti  .  amhākaṃ
kho   bhante   kulaputtānaṃ   kismiṃ  viya  ekasāṭakaṃ  gantuṃ  āgametha  3-
bhante   yāva   gharaṃ   gacchāmi   gharaṃ   gato   ito  vā  ekaṃ  sāṭakaṃ
@Footnote: 1 Ma. paṭṭo .  2 Yu. cīvara ... parikkhārānanti .  3 Ma. Yu. āgamehi.
Pahiṇissāmi  ito  vā  sundarataranti  .  dutiyampi  kho  āyasmā upanando
sakyaputto  taṃ  seṭṭhiputtaṃ  etadavoca  sace  me tvaṃ āvuso dātukāmosi
ito  ekaṃ  sāṭakaṃ  dehīti  .  amhākaṃ  kho  bhante kulaputtānaṃ kismiṃ viya
ekasāṭakaṃ  gantuṃ  āgametha  bhante  yāva  gharaṃ gacchāmi gharaṃ gato ito vā
ekaṃ  sāṭakaṃ  pahiṇissāmi  ito  vā  sundarataranti. Tatiyampi kho āyasmā
upanando  sakyaputto  taṃ  seṭṭhiputtaṃ  etadavoca  sace  me  tvaṃ āvuso
dātukāmosi  ito  ekaṃ  sāṭakaṃ  dehīti. Amhākaṃ kho  bhante kulaputtānaṃ
kismiṃ  viya  ekasāṭakaṃ  gantuṃ  āgametha  bhante yāva gharaṃ gacchāmi gharaṃ gato
ito  vā  ekaṃ  sāṭakaṃ  pahiṇissāmi  ito vā sundarataranti. Kiṃ pana tayā
āvuso adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desīti.
     {53.2}  Athakho  so seṭṭhiputto āyasmatā upanandena sakyaputtena
nippīḷiyamāno  ekaṃ  sāṭakaṃ  datvā  agamāsi  .  manussā  taṃ  seṭṭhiputtaṃ
passitvā  etadavocuṃ  kissa  tvaṃ ayya 1- ekasāṭako āgacchasīti. Athakho
so  seṭṭhiputto  tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti
khīyanti  vipācenti  mahicchā  ime samaṇā sakyaputtiyā asantuṭṭhā nayime 2-
sukarā  dhammanimantanāya  3-  kātuṃ kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya
@Footnote: 1 Ma. Yu. ayyo .  2 Ma. Yu. nayimesaṃ .  3 Ma. Yu. dhammanimantanāpi.
Kayiramānāya   sāṭakaṃ   gaṇhissantīti   1-  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  ye  te  bhikkhū
appicchā    santuṭṭhā   .pe.   te   ujjhāyanti   khīyanti   vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto   seṭṭhiputtaṃ  cīvaraṃ
viññāpessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   tvaṃ   upananda   seṭṭhiputtaṃ   cīvaraṃ  viññāpesīti  .  saccaṃ
bhagavāti   2-   .   ñātako  te  upananda  aññātakoti  .  aññātako
bhagavāti   .   aññātako   moghapurisa   aññātakassa  na  jānāti  paṭirūpaṃ
vā  appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ  moghapurisa
aññātakaṃ     seṭṭhiputtaṃ    cīvaraṃ    viññāpessasi    netaṃ    moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {53.3}  yo  pana  bhikkhu  aññātakaṃ  gahapatiṃ vā gahapatāniṃ vā cīvaraṃ
viññāpeyya nissaggiyaṃ pācittiyanti.
     {53.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [54]  Tena  kho  pana  samayena  sambahulā  bhikkhū sāketā sāvatthiṃ
addhānamaggapaṭipannā    honti   .   antarāmagge   corā   nikkhamitvā
te   bhikkhū   acchindiṃsu   .   athakho   te   bhikkhū   bhagavatā  paṭikkhittaṃ
aññātakaṃ    gahapatiṃ    vā    gahapatāniṃ    vā    cīvaraṃ   viññāpetunti
@Footnote: 1 Ma. Yu. gahessantīti .  2 Yu. itisaddo natthi.
Kukkuccāyantā   na   viññāpesuṃ  yathānaggā  va  sāvatthiṃ  gantvā  bhikkhū
abhivādenti  .  bhikkhū  evamāhaṃsu  sundarā  kho  ime  āvuso ājīvakā
ye  ime  bhikkhū  abhivādentīti . Te evamāhaṃsu na mayaṃ āvuso ājīvakā
bhikkhū   mayanti   .  bhikkhū  āyasmantaṃ  upāliṃ  etadavocuṃ  iṅgha  āvuso
upāli  ime  anuyuñjāhīti  .  athakho  1-  te bhikkhū āyasmatā upālinā
anuyuñjiyamānā etamatthaṃ ārocesuṃ 1-.
     {54.1}  Athakho  āyasmā  upāli  te  bhikkhū  anuyuñjitvā  bhikkhū
etadavoca  bhikkhū  ime  āvuso  detha tesaṃ 2- cīvarānīti. Ye te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhū   naggā   āgacchissanti   nanu   nāma  tiṇena  vā  paṭicchādetvā
āgantabbanti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  [3]-  dhammiṃ  kathaṃ
katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   acchinnacīvarassa  vā
naṭṭhacīvarassa    vā   aññātakaṃ   gahapatiṃ   vā   gahapatāniṃ   vā   cīvaraṃ
viññāpetuṃ   yaṃ   āvāsaṃ   paṭhamaṃ  upagacchati  sace  tattha  hoti  saṅghassa
vihāracīvaraṃ   vā   uttarattharaṇaṃ  vā  bhummattharaṇaṃ  4-  vā  bhisicchavi  vā
taṃ  gahetvā  pārupituṃ  tañca  kho  5-  labhitvā  odahissāmīti  no  ce
hoti    saṅghassa    vihāracīvaraṃ    vā   uttarattharaṇaṃ   vā   bhummattharaṇaṃ
@Footnote: 1 Yu. ime pāṭhā natthi .  2 Ma. Yu. nesaṃ .  3 Po. bhikkhusaṅghaṃ sannipātāpetvā.
@4 Ma. bhūmattharaṇaṃ .  5 Ma. Yu. tañca khoti pāṭho natthi.
Vā  bhisicchavi  vā  tiṇena  vā  paṇṇena  vā  paṭicchādetvā  āgantabbaṃ
natveva   naggena   āgantabbaṃ  yo  āgaccheyya  āpatti  dukkaṭassa .
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {54.2}  yo  pana  bhikkhu  aññātakaṃ  gahapatiṃ vā gahapatāniṃ vā cīvaraṃ
viññāpeyya    aññatra    samayā   nissaggiyaṃ   pācittiyaṃ   .   tatthāyaṃ
samayo acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā ayaṃ tattha samayoti.
     [55]  Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto  bhikkhūti  .  aññātako  nāma  mātito  vā  pitito  vā yāva
sattamā   pitāmahayugā  asambaddho  .  gahapati  nāma  yo  koci   agāraṃ
ajjhāvasati  .  gahapatānī  nāma  yā  kāci  agāraṃ  ajjhāvasati  .  cīvaraṃ
nāma  channaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ  vikappanūpagaṃ  pacchimaṃ  1- .  aññatra
samayāti  ṭhapetvā  samayaṃ  .  acchinnacīvaro  nāma  bhikkhussa  cīvaraṃ acchinnaṃ
hoti  rājūhi  vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hoti.
Naṭṭhacīvaro  nāma  bhikkhussa  cīvaraṃ  agginā  vā  daḍḍhaṃ  hoti  udakena vā
vuḷhaṃ   hoti   undurehi  vā  upacikāhi  vā  khāyitaṃ  hoti  paribhogajiṇṇaṃ
vā   hoti  .  aññatra  samayā  viññāpeti  payoge  dukkaṭaṃ  paṭilābhena
nissaggiyaṃ      hoti      nissajjitabbaṃ     saṅghassa     vā     gaṇassa
@Footnote: 1 Yu. vikappanupagapacchimaṃ.
Vā  puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ
me   bhante   cīvaraṃ   aññātakaṃ   gahapatikaṃ   aññatra   samayā  viññāpitaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [56]    Aññātake    aññātakasaññī    aññatra   samayā   cīvaraṃ
viññāpeti    nissaggiyaṃ    pācittiyaṃ    aññātake   vematiko   aññatra
samayā    cīvaraṃ    viññāpeti    nissaggiyaṃ   pācittiyaṃ   .   aññātake
aññātakasaññī     aññatra    samayā    cīvaraṃ    viññāpeti    nissaggiyaṃ
pācittiyaṃ    .    ñātake    aññātakasaññī    āpatti   dukkaṭassa  .
Ñātake    vematiko    āpatti   dukkaṭassa   .   ñātake   ñātakasaññī
anāpatti.
     [57]   Anāpatti   samaye   ñātakānaṃ   pavāritānaṃ  aññassatthāya
attano dhanena ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 34-39. https://84000.org/tipitaka/read/roman_read.php?B=2&A=587              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=587              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=53&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]