ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page327.

Pañcamasikkhāpadaṃ [499] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā bhojesi . bhikkhū bhuttāvī pavāritā ñātikulāni gantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsu . athakho so brāhmaṇo paṭivissake etadavoca bhikkhū mayā ayyā santappitā etha tumhepi santappessāmīti . Te evamāhaṃsu kiṃ tvaṃ ayya 1- amhe santappessasi yepi tayā nimantitā tepi amhākaṃ gharāni āgantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsūti. {499.1} Athakho so brāhmaṇo ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ dātunti . Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū bhuttāvī pavāritā aññatra bhuñjissantīti .pe. saccaṃ kira bhikkhave bhikkhū bhuttāvī pavāritā aññatra bhuñjantīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā bhuttāvī pavāritā aññatra bhuñjissanti netaṃ bhikkhave @Footnote: 1 Ma. ayyo.

--------------------------------------------------------------------------------------------- page328.

Appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {499.2} yo pana bhikkhu bhuttāvī pavārito khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti. {499.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [500] Tena kho pana samayena bhikkhū gilānānaṃ bhikkhūnaṃ paṇīte piṇḍapāte nīharanti . gilānā na cittarūpaṃ bhuñjanti . tāni bhikkhū chaḍḍenti . assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . bhuñjeyyuṃ panānanda bhikkhū gilānātirittanti . na bhuñjeyyuṃ bhagavāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa ca agilānassa ca atirittaṃ bhuñjituṃ evañca pana bhikkhave atirittaṃ kātabbaṃ alametaṃ sabbanti . Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {500.1} yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ khādeyya vā bhuñjeyya vā pācittiyanti. [501] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhuttāvī nāma pañcannaṃ

--------------------------------------------------------------------------------------------- page329.

Bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti . Pavārito nāma asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati . anatirittaṃ nāma akappiyakataṃ hoti appaṭiggahitakataṃ hoti anuccāritakataṃ hoti ahatthapāse kataṃ hoti abhuttāvinā kataṃ hoti bhuttāvinā [1]- pavāritena āsanā vuṭṭhitena kataṃ hoti alametaṃ sabbanti avuttaṃ hoti na gilānātirittaṃ hoti etaṃ anatirittaṃ nāma . atirittaṃ nāma kappiyakataṃ hoti paṭiggahitakataṃ hoti uccāritakataṃ hoti hatthapāse kataṃ hoti bhuttāvinā kataṃ hoti bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti alametaṃ sabbanti vuttaṃ hoti gilānātirittaṃ hoti etaṃ atirittaṃ nāma . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa. [502] Anatiritte anatirittasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . anatiritte vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . anatiritte atirittasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page330.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . Atiritte anatirittasaññī āpatti dukkaṭassa . atiritte vematiko āpatti dukkaṭassa. Atiritte atirittasaññī anāpatti. [503] Anāpatti atirittaṃ kārāpetvā bhuñjati atirittaṃ kārāpetvā bhuñjissāmīti paṭiggaṇhāti aññassatthāya haranto gacchati gilānassa sesakaṃ bhuñjati yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 327-330. https://84000.org/tipitaka/read/roman_read.php?B=2&A=5886&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=5886&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=499&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=499              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]