ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page353.

Tatiyasikkhāpadaṃ [535] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ sayanīghare 1- nisajjaṃ kappesi . athakho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca dehayyassa bhikkhanti . Athakho sā itthī āyasmato upanandassa sakyaputtassa bhikkhaṃ adāsi . athakho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca gacchatha bhante yato ayyassa bhikkhā dinnāti. {535.1} Athakho sā itthī sallakkhetvā pariyuṭṭhito ayaṃ purisoti āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca nisīdatha bhante mā agamitthāti . dutiyampi kho so puriso .pe. tatiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca gacchatha bhante yato ayyassa bhikkhā dinnāti . tatiyampi kho sā itthī āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca nisīdatha bhante mā agamitthāti . Athakho so puriso nikkhamitvā bhikkhū ujjhāpesi ayaṃ bhante ayyo upanando mayhaṃ pajāpatiyā saddhiṃ sayanīghare nisinno so @Footnote: 1 Ma. Yu. sayanighare. evamuparipi . 2 Ma. dadehāyyassa.

--------------------------------------------------------------------------------------------- page354.

Mayā uyyojiyamāno na icchati gantuṃ bahukiccā mayaṃ bahukaraṇīyāti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappessatīti .pe. saccaṃ kira tvaṃ upananda sabhojane kule anupakhajja nisajjaṃ kappesīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa sabhojane kule anupakhajja nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {535.2} yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya pācittiyanti. [536] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca. Ubho anikkhantā honti ubho avītarāgā . Anupakhajjāti anupavisitvā. Nisajjaṃ kappeyyāti mahallake ghare piṭṭhisaṅghātassa 1- hatthapāsaṃ vijahitvā nisīdati āpatti pācittiyassa . khuddake ghare piṭṭhivaṃsaṃ atikkamitvā nisīdati āpatti pācittiyassa. [537] Sayanīghare sayanīgharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa . sayanīghare vematiko sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa . sayanīghare @Footnote: 1 Ma. piṭṭhasaṅghāṭassa. evamuparipi.

--------------------------------------------------------------------------------------------- page355.

Nasayanīgharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti āpatti pācittiyassa . nasayanīghare sayanīgharasaññī āpatti dukkaṭassa . Nasayanīghare vematiko āpatti dukkaṭassa . nasayanīghare nasayanīgharasaññī anāpatti. [538] Anāpatti mahallake ghare piṭṭhisaṅghātassa hatthapāsaṃ avijahitvā nisīdati khuddake ghare piṭṭhivaṃsaṃ anatikkamitvā nisīdati bhikkhu dutiyo hoti ubho nikkhantā honti ubho vītarāgā nasayanīghare ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 353-355. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6345&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6345&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=535&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9410              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9410              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]