ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Catutthasikkhāpadaṃ
     [539]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sahāyakassa   gharaṃ   gantvā   tassa   pajāpatiyā
saddhiṃ  raho  paṭicchanne  āsane  nisajjaṃ  kappesi  .  athakho  so puriso
ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  ayyo  upanando  mayhaṃ
pajāpatiyā   saddhiṃ   raho   paṭicchanne  āsane  nisajjaṃ  kappessatīti .
Assosuṃ    kho    bhikkhū    tassa    purisassa   ujjhāyantassa   khīyantassa
vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā  upanando  sakyaputto
mātugāmena   saddhiṃ   raho   paṭicchanne   āsane   nisajjaṃ  kappessatīti
.pe.   saccaṃ   kira  tvaṃ  upananda  mātugāmena  saddhiṃ  raho  paṭicchanne
āsane  nisajjaṃ  kappesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma   tvaṃ   moghapurisa  mātugāmena  saddhiṃ  raho  paṭicchanne
āsane    nisajjaṃ    kappessasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {539.1}   yo  pana  bhikkhu  mātugāmena  saddhiṃ  raho  paṭicchanne
āsane nisajjaṃ kappeyya pācittiyanti.
     [540]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  mātugāmo  nāma  manussitthī  na  yakkhī
na   petī   na   tiracchānagatā   antamaso  tadahujātāpi  dārikā  pageva
mahantatarī  1-  .  saddhinti  ekato  .  raho nāma cakkhussa raho sotassa
raho  .  cakkhussa  raho  nāma  na sakkā hoti akkhīni 2- vā nikhaniyamāne
3-   bhamukaṃ  vā  ukkhipiyamāne  4-  sīsaṃ  vā  ukkhipiyamāne  passituṃ .
Sotassa  raho  nāma  na  sakkā  hoti  pakatikathā  sotuṃ. Paṭicchannaṃ nāma
āsanaṃ  kuḍḍena  5-  vā  kavāṭena  vā  kilañjena  vā  pāṇipākārena
vā  rukkhena  vā  thambhena  vā  koṭṭhaḷiyā 6- vā yena kenaci paṭicchannaṃ
hoti  .  nisajjaṃ  kappeyyāti  mātugāme  nisinne  bhikkhu  upanisinno vā
hoti  upanipanno  vā  āpatti  pācittiyassa  .  bhikkhu nisinne mātugāmo
upanisinno  vā  hoti  upanipanno  vā  āpatti  pācittiyassa. Ubho vā
nisinnā honti ubho vā nipannā āpatti pācittiyassa.
     [541]   Mātugāme   mātugāmasaññī   raho   paṭicchanne  āsane
nisajjaṃ    kappeti   āpatti   pācittiyassa   .   mātugāme   vematiko
raho   paṭicchanne   āsane   nisajjaṃ  kappeti  āpatti  pācittiyassa .
Mātugāme    amātugāmasaññī    raho    paṭicchanne    āsane   nisajjaṃ
kappeti  āpatti  pācittiyassa  .  yakkhiyā  vā  petiyā  vā  paṇḍakena
@Footnote: 1 Ma. mahattarī. Yu. mahatarī .  2 Ma. Yu. akkhiṃ. evamuparipi .  3 Ma. Yu.
@nikhaṇīyamāne .  4 Ma. Yu. ukjipīyamāne. evamuparipi .  5 Ma. kuṭṭena.
@evamuparipi .  6 Ma. kotthaḷikāya.
Vā   tiracchānagatamanussaviggahitthiyā   1-   vā   saddhiṃ  raho  paṭicchanne
āsane    nisajjaṃ    kappeti    āpatti   dukkaṭassa   .   amātugāme
mātugāmasaññī    āpatti    dukkaṭassa    .    amātugāme    vematiko
āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.
     [542]  Anāpatti  yo  koci  viññū  puriso  dutiyo  hoti  tiṭṭhati
na    nisīdati   arahopekkho   aññāvihito   2-   nisīdati   ummattakassa
ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                               ---------
@Footnote: 1 Ma. Yu. tiracchānagatāya vā manussaviggahitthiyā vā .  2 Ma. Yu. aññavihito.
@evamuparipi.



             The Pali Tipitaka in Roman Character Volume 2 page 356-358. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6396              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6396              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=539&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=539              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9426              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9426              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]