ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page356.

Catutthasikkhāpadaṃ [539] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi . athakho so puriso ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyo upanando mayhaṃ pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti . Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti .pe. saccaṃ kira tvaṃ upananda mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {539.1} yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya pācittiyanti.

--------------------------------------------------------------------------------------------- page357.

[540] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pageva mahantatarī 1- . saddhinti ekato . raho nāma cakkhussa raho sotassa raho . cakkhussa raho nāma na sakkā hoti akkhīni 2- vā nikhaniyamāne 3- bhamukaṃ vā ukkhipiyamāne 4- sīsaṃ vā ukkhipiyamāne passituṃ . Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ. Paṭicchannaṃ nāma āsanaṃ kuḍḍena 5- vā kavāṭena vā kilañjena vā pāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā 6- vā yena kenaci paṭicchannaṃ hoti . nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa . bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa. [541] Mātugāme mātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa . mātugāme vematiko raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa . Mātugāme amātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa . yakkhiyā vā petiyā vā paṇḍakena @Footnote: 1 Ma. mahattarī. Yu. mahatarī . 2 Ma. Yu. akkhiṃ. evamuparipi . 3 Ma. Yu. @nikhaṇīyamāne . 4 Ma. Yu. ukjipīyamāne. evamuparipi . 5 Ma. kuṭṭena. @evamuparipi . 6 Ma. kotthaḷikāya.

--------------------------------------------------------------------------------------------- page358.

Vā tiracchānagatamanussaviggahitthiyā 1- vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti. [542] Anāpatti yo koci viññū puriso dutiyo hoti tiṭṭhati na nisīdati arahopekkho aññāvihito 2- nisīdati ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. --------- @Footnote: 1 Ma. Yu. tiracchānagatāya vā manussaviggahitthiyā vā . 2 Ma. Yu. aññavihito. @evamuparipi.


             The Pali Tipitaka in Roman Character Volume 2 page 356-358. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6396&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6396&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=539&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=539              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9426              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9426              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]