ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page359.

Pañcamasikkhāpadaṃ [543] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappesi . athakho so puriso ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyo upanando mayhaṃ pajāpatayā saddhiṃ eko ekāya raho nisajjaṃ kappessatīti . Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatīti .pe. saccaṃ kira tvaṃ upananda mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {543.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya pācittiyanti. [544] Yo panāti yo yādiso .pe. bhikkhūti .pe.

--------------------------------------------------------------------------------------------- page360.

Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . saddhinti ekato . eko ekāyāti bhikkhu ceva hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho . cakkhussa raho nāma na sakkā hoti akkhīni vā nikhaniyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ. {544.1} Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa . Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā āpatti pācittiyassa . ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa. [545] Mātugāme mātugāmasaññī eko ekāya raho nisajjaṃ kappeti āpatti pācittiyassa . mātugāme vematiko eko ekāya raho nisajjaṃ kappeti āpatti pācittiyassa . mātugāme amātugāmasaññī eko ekāya raho nisajjaṃ kappeti āpatti pācittiyassa . yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata- manussaviggahitthiyā vā saddhiṃ eko ekāya raho nisajjaṃ kappeti āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko āpatti dukkaṭassa . amātugāme

--------------------------------------------------------------------------------------------- page361.

Amātugāmasaññī anāpatti. [546] Anāpatti yo koci viññū puriso dutiyo hoti tiṭṭhati na nisīdati arahopekkho aññāvihito nisīdati ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 359-361. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6447&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6447&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=543&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=543              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]