ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page377.

Navamasikkhāpadaṃ [567] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū sati karaṇīye senaṃ gantvā atirekatirattaṃ senāya vasanti . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā senāya vasissanti amhākampi alābhā amhākampi dulladdhaṃ ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya paṭivasāmāti. {567.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atirekatirattaṃ senāya vasissantīti .pe. saccaṃ kira tumhe bhikkhave atirekatirattaṃ senāya vasathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā atirekatirattaṃ senāya vasissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {567.2} siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya dvirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ . Tato ce uttariṃ vaseyya pācittiyanti. [568] Siyā ca tassa bhikkhuno kocideva paccayo senaṃ

--------------------------------------------------------------------------------------------- page378.

Gamanāyāti siyā paccayo siyā karaṇīyaṃ . dvirattatirattaṃ tena bhikkhunā senāya vasitabbanti dve tisso rattiyo vasitabbaṃ . tato ce uttariṃ vaseyyāti catutthe divase atthaṅgate suriye senāya vasati āpatti pācittiyassa. [569] Atirekatiratte atirekasaññī senāya vasati āpatti pācittiyassa . atirekatiratte vematiko senāya vasati āpatti pācittiyassa . atirekatiratte ūnakasaññī senāya vasati āpatti pācittiyassa . ūnakatiratte atirekasaññī āpatti dukkaṭassa . Ūnakatiratte vematiko āpatti dukkaṭassa . ūnakatiratte ūnakasaññī anāpatti. [570] Anāpatti dve tisso rattiyo vasati ūnakadvetisso rattiyo vasati dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati gilāno vasati gilānassa karaṇīyena vasati senā paṭisenāya ruddhā hoti kenaci palibuddho hoti āpadāsu ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 377-378. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6766&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6766&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=567&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=567              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9487              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9487              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]