ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dasamasikkhāpadaṃ
     [571]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   dvirattatirattaṃ   1-   senāya   vasamānā   uyyodhikaṃpi   balaggaṃpi
senābyūhaṃpi    anīkadassanaṃpi    gacchanti    .    aññataropi   chabbaggiyo
bhikkhu   uyyodhikaṃ   gantvā   kaṇḍena   paṭividdho  hoti  .  manussā  taṃ
bhikkhuṃ   upphaṇḍesuṃ   kacci   bhante   suyuddhaṃ   ahosi  kati  te  lakkhāni
laddhānīti   .   so   bhikkhu   tehi   manussehi   upphaṇḍiyamāno   maṅku
ahosi   .   manussā   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma
samaṇā      sakyaputtiyā      uyyodhikaṃ     dassanāya     āgacchissanti
amhākampi    alābhā    amhākampi    dulladdhaṃ   ye   mayaṃ   ājīvassa
hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmāti.
     {571.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .    ye   te   bhikkhū   appicchā   .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū    uyyodhikaṃ    dassanāya    gacchissantīti    .pe.    saccaṃ   kira
tumhe   bhikkhave   uyyodhikaṃ  dassanāya  gacchathāti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  uyyodhikaṃ
dassanāya     gacchissatha     netaṃ     moghapurisā    appasannānaṃ    vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
@Footnote: 1 Ma. dirattatirattaṃ. evamuparipi.
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {571.2}   dvirattatirattañce  bhikkhu  senāya  vasamāno  uyyodhakaṃ
vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ  vā gaccheyya pācittiyanti.
     [572]  Dvirattatirattañce  bhikkhu  senāya  vasamānoti  dve tisso
rattiyo  vasamāno  .  uyyodhikaṃ  nāma  yattha  sampahāro dissati. Balaggaṃ
nāma  ettakā  hatthī  ettakā  assā  ettakā rathā ettakā pattī.
Senābyūhaṃ  nāma  ito  hatthī  hontu ito assā hontu ito rathā hontu
ito pattikā hontu.
     {572.1}  Anīkaṃ  nāma  hatthānīkaṃ  assānīkaṃ  rathānīkaṃ  pattānīkaṃ.
Tayo   hatthī   pacchimaṃ  hatthānīkaṃ  .  tayo  assā  pacchimaṃ  assānīkaṃ .
Tayo   rathā   pacchimaṃ   rathānīkaṃ  .  cattāro  purisā  sarahatthā  pacchimaṃ
pattānīkaṃ.
     [573]   Dassanāya   gacchati   āpatti  dukkaṭassa  .  yattha  ṭhito
passati   āpatti   pācittiyassa   .   dassanūpacāraṃ   vijahitvā   punappunaṃ
passati    āpatti    pācittiyassa    .   ekamekaṃ   dassanāya   gacchati
āpatti   dukkaṭassa   .   yattha   ṭhito   passati  āpatti  dukkaṭassa .
Dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa.
     [574]   Anāpatti   ārāme   ṭhito  passati  bhikkhussa  ṭhitokāsaṃ
vā    nisinnokāsaṃ   vā   nipannokāsaṃ   vā   āgantvā   sampahāro
dissati     paṭipathaṃ    gacchanto    passati    sati    karaṇīye    gantvā
Passati āpadāsu ummattakassa ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                   Acelakavaggo pañcamo.
                         ----------
                        Tassuddānaṃ
           pūvaṃ 1- kathopanandassa    tayaṃpaṭṭhākameva ca
           mahānāmo pasenadi        senā viddho ime dasāti.
                               -------
@Footnote: 1 Sī. acelakaṃ uyyojañca    sabhojanaṃ duve raho
@     sabhattañca bhesajjaṃ     uyyuttaṃ senuyyodhikaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 379-381. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6804              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6804              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=571&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=571              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9495              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9495              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]