ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                 Surāpānavaggassa paṭhamasikkhāpadaṃ
     [575]  Tena  samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena
bhaddavatikā   tena   pāyāsi   .   addasaṃsu  kho  gopālakā  pasupālakā
kasakā  1-  pathāvino  bhagavantaṃ  durato  va  āgacchantaṃ  disvāna  bhagavantaṃ
etadavocuṃ   mā   kho   bhante   bhagavā  ambatitthaṃ  agamāsi  ambatitthe
bhante   jaṭilassa   assame   nāgo   paṭivasati   iddhimā  āsīviso  2-
ghoraviso  so  bhagavantaṃ  mā  viheṭhesīti  .  evaṃ  vutte  bhagavā  tuṇhī
ahosi   .  dutiyampi  kho  .pe.  tatiyampi   kho  gopālakā  pasupālakā
kasakā   3-   pathāvino   bhagavantaṃ  etadavocuṃ  mā  kho  bhante  bhagavā
ambatitthaṃ    agamāsi   ambatitthe   bhante   jaṭilassa   assame   nāgo
paṭivasati  iddhimā  āsīviso  4-  ghoraviso  so bhagavantaṃ mā viheṭhesīti.
Tatiyampi kho bhagavā tuṇhī ahosi.
     {575.1}   Athakho   bhagavā   anupubbena  cārikaṃ  caramāno  yena
bhaddavatikā   tadavasari   .   tatra   sudaṃ  bhagavā  bhaddavatikāyaṃ  viharati .
Athakho   āyasmā   sāgato   yena   ambatitthaṃ   5-  jaṭilassa  assamo
tenupasaṅkami     upasaṅkamitvā    agyāgāraṃ    pavisitvā    tiṇasanthārakaṃ
paññāpetvānisīdi    6-   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya
parimukhaṃ  satiṃ  upaṭṭhapetvā  .  addasā  kho  so nāgo āyasmantaṃ sāgataṃ
@Footnote: 1-3 Ma. kassakā .  2-4 Ma. āsiviso .  5 Ma. ambatitthassa. Sī. Yu.
@ambatitthakassa .  6 Ma. paññapetvā.
Paviṭṭhaṃ  disvāna  dukkhī  1-  dummano  padhūpāsi  2- . Āyasmāpi sāgato
padhūpāsi   2-   .   athakho   so  nāgo  makkhaṃ  asahamāno  pajjali .
Āyasmāpi   sāgato   tejodhātuṃ   samāpajjitvā   pajjali   .   athakho
āyasmā   sāgato   tassa   nāgassa  tejasā  tejaṃ  pariyādayitvā  3-
yena    bhaddavatikā    tenupasaṅkami   .   athakho   bhagavā   bhaddavatikāyaṃ
yathābhirantaṃ   viharitvā   yena   kosambī   tena   cārikaṃ   pakkāmi  .
Assosuṃ   kho  kosambikā  upāsakā  ayyo  kira  sāgato  ambatitthakena
nāgena saddhiṃ saṅgāmesīti.
     {575.2}   Athakho   bhagavā   anupubbena  cārikaṃ  caramāno  yena
kosambī   tadavasari  .  athakho  kosambikā  upāsakā  bhagavato  paccuggamanaṃ
karitvā     yenāyasmā     sāgato     tenupasaṅkamiṃsu    upasaṅkamitvā
āyasmantaṃ   sāgataṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ
ṭhitā    kho   kosambikā   upāsakā   āyasmantaṃ   sāgataṃ   etadavocuṃ
kiṃ    bhante   ayyānaṃ   dullabhañca   manāpañca   kiṃ   paṭiyādemāti  .
Evaṃ   vutte   chabbaggiyā   bhikkhū   kosambike   upāsake   etadavocuṃ
atthāvuso    kāpotikā    nāma    pasannā    bhikkhūnaṃ    dullabhā   ca
manāpā   ca   taṃ   paṭiyādethāti   .   athakho   kosambikā   upāsakā
ghare    ghare    kāpotikaṃ    pasannaṃ   paṭiyādetvā   4-   āyasmantaṃ
sāgataṃ    piṇḍāya    carantaṃ    5-    disvāna    āyasmantaṃ    sāgataṃ
etadavocuṃ    pivatu    bhante    ayyo    sāgato   kāpotikaṃ   pasannaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. padhūpāyi .  3 Ma. pariyādiyitvā .  4 ito paraṃ
@addasaṃsūti pāṭhena bhavitabbaṃ .  5 Ma. Yu. paviṭṭhaṃ.
Pivatu    bhante   ayyo   sāgato   kāpotikaṃ   pasannanti   .   athakho
āyasmā   sāgato   ghare   ghare  kāpotikaṃ  pasannaṃ  pivitvā  nagaramhā
nikkhamanto nagaradvāre paripati.
     {575.3}   Athakho   bhagavā   sambahulehi  bhikkhūhi  saddhiṃ  nagaramhā
nikkhamanto    addasa    āyasmantaṃ    sāgataṃ    nagaradvāre    paripatitaṃ
disvāna    bhikkhū    āmantesi    gaṇhatha    bhikkhave    sāgatanti   .
Evaṃ   bhanteti   kho   te   bhikkhū   bhagavato   paṭissuṇitvā  āyasmantaṃ
sāgataṃ  ārāmaṃ  netvā  yena  bhagavā  tena  sīsaṃ  katvā  nipātesuṃ .
Athakho   āyasmā   sāgato   parivattitvā   yena  bhagavā  tena  pāde
katvā  seyyaṃ  kappesi  .  athakho  bhagavā  bhikkhū  āmantesi nanu bhikkhave
sāgato   tathāgate  sagāravo  ahosi  sappatissoti  .  evaṃ  bhante .
Api    nu    kho   bhikkhave   sāgato   etarahi   tathāgate   sagāravo
sappatissoti   .   no   hetaṃ   bhante   .   nanu   bhikkhave   sāgato
ambatitthakena   nāgena   saṅgāmesīti   .   evaṃ   bhante  .  api  nu
kho   bhikkhave   sāgato   etarahi   pahoti   deḍḍubhenapi   1-   saddhiṃ
saṅgāmetunti   .   no   hetaṃ   bhante  .  api  nu  kho  bhikkhave  taṃ
pātabbaṃ   yaṃ   pivitvā   visaññī   assāti   .   no  hetaṃ  bhante .
Ananucchavikaṃ    bhikkhave    sāgatassa   ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi  nāma  bhikkhave  sāgato  majjaṃ  pivissati  netaṃ
bhikkhave  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya .pe.
@Footnote: 1 Ma. Yu. nāgena.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {575.4} surāmerayapāne pācittiyanti.
     [576]  Surā  nāma  piṭṭhasurā  pūvasurā  odanasurā  kiṇṇapakkhittā
sambhārasaṃyuttā   .   merayo   nāma   pupphāsavo  phalāsavo  madhvāsavo
guḷāsavo   sambhārasaṃyutto   .   piveyyāti   1-  antamaso  kusaggenapi
pivati āpatti pācittiyassa.
     [577]   Majje   majjasaññī   pivati   āpatti   pācittiyassa  .
Majje   vematiko   pivati   āpatti  pācittiyassa  .  majje  amajjasaññī
pivati    āpatti    pācittiyassa    .    amajje   majjasaññī   āpatti
dukkaṭassa   .   amajje   vematiko   āpatti   dukkaṭassa   .  amajje
amajjasaññī anāpatti.
     [578]    Anāpatti    amajjañca    hoti   majjavaṇṇaṃ   majjagandhaṃ
majjarasaṃ   taṃ   pivati  sūpasaṃpāke  maṃsasaṃpāke  telasaṃpāke  āmalakaphāṇite
amajjaṃ ariṭṭhaṃ pivati ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ anāgatattā.



             The Pali Tipitaka in Roman Character Volume 2 page 382-385. https://84000.org/tipitaka/read/roman_read.php?B=2&A=6855              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=6855              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=575&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=575              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9504              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]