ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page40.

Sattamasikkhāpadaṃ [58] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadenti 1- bhagavatā āvuso anuññātaṃ acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ viññāpetha āvuso cīvaranti . alaṃ āvuso laddhaṃ amhehi cīvaranti . mayaṃ āvuso 2- āyasmantānaṃ atthāya 3- viññāpemāti . viññāpetha āvusoti . Athakho chabbaggiyā bhikkhū aññātake 4- gahapatike upasaṅkamitvā etadavocuṃ acchinnacīvarakā āvuso bhikkhū āgatā detha nesaṃ cīvaranti 5- bahuṃ cīvaraṃ viññāpesuṃ. {58.1} Tena kho pana samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ purisaṃ etadavoca acchinnacīvarakā ayyā 6- āgatā nesaṃ 7- mayā cīvaraṃ dinnanti . Sopi evamāha mayāpi dinnanti . aparopi evamāha mayāpi dinnanti . te @Footnote: 1 Ma. Yu. vadanti . 2-3-4 Ma. Yu. ime pāṭhā natthi . 5 Ma. Yu. Rā. cīvarānīti. @6 Ma. Yu. ayyo bhikkhū. evamīdise ṭhānesu . 7 Ma. Yu. tesaṃ.

--------------------------------------------------------------------------------------------- page41.

Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti dussavaṇijjaṃ 1- vā samaṇā 2- sakyaputtiyā karissanti paggāhikasālaṃ vā pasāressantīti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tumhe bhikkhave na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {58.2} tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya santaruttaraparamantena bhikkhunā tato cīvaraṃ sāditabbaṃ tato ce uttariṃ sādiyeyya nissaggiyaṃ pācittiyanti. [59] Tañceti acchinnacīvarakaṃ bhikkhuṃ . aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho . Gahapati nāma yo koci agāraṃ ajjhāvasati . gahapatānī nāma yā kāci agāraṃ ajjhāvasati . bahūhi cīvarehīti bahukehi cīvarehi . abhihaṭṭhuṃ @Footnote: 1 Ma. dussavāṇijjaṃ . 2 Po. dussavāṇijā ime samaṇā.

--------------------------------------------------------------------------------------------- page42.

Pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti . Santaruttaraparamantena bhikkhunā tato cīvaraṃ sāditabbanti sace tīṇi naṭṭhāni honti dve sāditabbāni dve naṭṭhāni ekaṃ sāditabbaṃ ekaṃ naṭṭhaṃ na [1]- sāditabbaṃ . tato ce uttariṃ sādiyeyyāti taduttariṃ viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. imaṃ me bhante cīvaraṃ aññātakaṃ gahapatikaṃ [2]- taduttariṃ viññāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [60] Aññātake aññātakasaññī taduttariṃ cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññātake vematiko taduttariṃ cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . aññātake ñātakasaññī taduttariṃ cīvaraṃ viññāpeti nissaggiyaṃ pācittiyaṃ . ñātake aññātakasaññī āpatti dukkaṭassa . ñātake vematiko āpatti dukkaṭassa . Ñātake ñātakasaññī anāpatti. [61] Anāpatti sesakaṃ āharissāmīti haranto gacchati sesakaṃ tuyheva hotūti denti na acchinnakāraṇā denti na naṭṭhakāraṇā @Footnote: 1 Ma. Yu. kiñci . 2 Ma. Yu. upasaṅkamitvā.

--------------------------------------------------------------------------------------------- page43.

Denti ñātakānaṃ pavāritānaṃ attano dhanena ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 40-43. https://84000.org/tipitaka/read/roman_read.php?B=2&A=695&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=695&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=58&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=58              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4142              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4142              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]