![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Tatiyasikkhāpadaṃ [639] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭenti akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anīhataṃ dunnīhataṃ puna nīhanitabbanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭessantīti .pe. saccaṃ kira tumhe bhikkhave jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭethāti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {639.1} yo pana bhikkhu jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭeyya pācittiyanti. [640] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . Yathādhammaṃ nāma dhammena vinayena satthu sāsanena kataṃ etaṃ yathādhammaṃ nāma. [641] Adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ . punakammāya ukkoṭeyyāti akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anīhataṃ dunnīhataṃ puna nīhanitabbanti ukkoṭeti āpatti pācittiyassa. [642] Dhammakamme dhammakammasaññī ukkoṭeti āpatti pācittiyassa . dhammakamme vematiko ukkoṭeti āpatti dukkaṭassa . dhammakamme adhammakammasaññī ukkoṭeti anāpatti . Adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī anāpatti. [643] Anāpatti adhammena vā vaggena vā nakammārahassa vā kammaṃ katanti jānanto ukkoṭeti ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ.The Pali Tipitaka in Roman Character Volume 2 page 416-417. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7478 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7478 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=639&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=99 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=639 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9684 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9684 Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]