ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page418.

Catutthasikkhāpadaṃ [644] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā bhātuno saddhivihārikassa bhikkhuno ārocesi ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpanno mā kassaci ārocesīti . tena kho pana samayena aññataro bhikkhu sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci . tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. {644.1} So parivasanto taṃ bhikkhuṃ passitvā etadavoca ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāciṃ tassa me saṅgho tassā āpattiyā parivāsaṃ adāsi sohaṃ parivasāmi vedayāmahaṃ 1- āvuso vedayatīti maṃ āyasmā dhāretūti . kiṃ nu kho āvuso yo aññopi imaṃ āpattiṃ āpajjati sopi evaṃ karotīti . evamāvusoti. Ayaṃ āvuso āyasmā upanando sakyaputto sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpajjitvā 2- so me ārocesi ahaṃ āvuso sañcetanikaṃ sukkavisaṭṭhiṃ āpattiṃ āpanno 3- mā kassaci ārocesīti . kiṃ @Footnote: 1 Ma. vediyāmahaṃ . 2 āpajji . 3 Ma. ahaṃ āvuso ... āpannoti @ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page419.

Pana tvaṃ āvuso taṃ āpattiṃ paṭicchādesīti . evamāvusoti . Athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessatīti .pe. saccaṃ kira tvaṃ bhikkhu bhikkhussa jānaṃ duṭṭhallaṃ āpattiṃ paṭicchādesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {644.2} yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya pācittiyanti. [645] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti. Duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā. Paṭicchādeyyāti imaṃ jānitvā codessanti sāressanti khuṃsessanti vambhessanti maṅkuṃ karissanti nārocessāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [646] Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī paṭicchādeti āpatti pācittiyassa . duṭṭhullāya āpattiyā vematiko

--------------------------------------------------------------------------------------------- page420.

Paṭicchādeti āpatti dukkaṭassa . duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī paṭicchādeti āpatti dukkaṭassa . aduṭṭhullaṃ āpattiṃ paṭicchādeti āpatti dukkaṭassa . anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ paṭicchādeti āpatti dukkaṭassa . aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī āpatti dukkaṭassa . aduṭṭhullāya āpattiyā vematiko āpatti dukkaṭassa . Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī āpatti dukkaṭassa. [647] Anāpatti saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti saṅghabhedo vā saṅgharāji vā bhavissatīti nāroceti ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti aññe paṭirūpe bhikkhū apassanto nāroceti nacchādetukāmo nāroceti paññāyissati sakena kammenāti nāroceti ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 418-420. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7513&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7513&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=644&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=644              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9702              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9702              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]