ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page428.

Sattamasikkhāpadaṃ [658] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiṃ gacchanto aññatarena gāmadvārena atikkamati . aññatarā itthī sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taṃ bhikkhuṃ passitvā etadavoca kahaṃ bhante ayyo gamissatīti . sāvatthiṃ kho ahaṃ bhagini gamissāmīti . ahaṃ ayyena saddhiṃ gamissāmīti . eyyāsi bhaginīti . athakho tassā itthiyā sāmiko gāmato nikkhamitvā manusse pucchi apayyā evarūpaṃ 1- itthiṃ passeyyāthāti. Esayya 2- pabbajitena saha gacchatīti. {658.1} Athakho so puriso anubandhitvā taṃ bhikkhuṃ gahetvā ākoṭetvā muñci . athakho so bhikkhu aññatarasmiṃ rukkhamūle padhūpento nisīdi . athakho sā itthī taṃ purisaṃ etadavoca nāyya so bhikkhu maṃ nippādesi apica ahameva tena bhikkhunā saddhiṃ gacchāmi akārako so bhikkhu gaccha naṃ khamāpehīti . athakho so puriso taṃ bhikkhuṃ khamāpesi . athakho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatīti .pe. saccaṃ kira tvaṃ bhikkhu @Footnote: 1 Ma. apāyyo evarūpiṃ . 2 Ma. esāyyo. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page429.

Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {658.2} yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi pācittiyanti. [659] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . saddhinti ekato . saṃvidhāyāti gacchāma bhagini gacchāma ayya gacchāma ayya gacchāma bhagini ajja vā hiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa . Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa . agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa. [660] Mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . mātugāme amātugāmasaññī

--------------------------------------------------------------------------------------------- page430.

Saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti pācittiyassa . bhikkhu saṃvidahati mātugāmo na saṃvidahati āpatti dukkaṭassa . yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata- manussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti. [661] Anāpatti asaṃvidahitvā gacchati mātugāmo saṃvidahati bhikkhu na saṃvidahati visaṅketena gacchati āpadāsu ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 2 page 428-430. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7698&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7698&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=658&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=658              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9778              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9778              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]