ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page431.

Aṭṭhamasikkhāpadaṃ [662] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena ariṭṭhassa nāma bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. Assosuṃ kho sambahulā bhikkhū ariṭṭhassa kira nāma bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {662.1} Athakho te bhikkhū yena ariṭṭho bhikkhu gandhabādhipubbo tenupasaṅkamiṃsu upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etadavocuṃ saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . mā āvuso ariṭṭha evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ

--------------------------------------------------------------------------------------------- page432.

Vadeyya anekapariyāyena āvuso ariṭṭha antarāyikā dhammā [1]- vuttā bhagavatā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā 2- ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā .pe. Tiṇukkūpamā kāmā vuttā bhagavatā .pe. aṅgārakāsūpamā kāmā vuttā bhagavatā .pe. supinakūpamā kāmā vuttā bhagavatā .pe. Yācitakūpamā kāmā vuttā bhagavatā .pe. rukkhaphalūpamā kāmā vuttā bhagavatā .pe. asisūnūpamā kāmā vuttā bhagavatā .pe. Sattisūlūpamā kāmā vuttā bhagavatā .pe. sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti. {662.2} Evaṃpi kho ariṭṭho bhikkhu gandhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ athakho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. @Footnote: 1 Ma. Yu. antarāyikā. evaṃ sabbattha ñātabbaṃ 2 Ma. Yu. bahupāyāsā. @evamuparipi.

--------------------------------------------------------------------------------------------- page433.

Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ paṭipucchi saccaṃ kira te ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. {662.3} Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā vuttā alañca pana te paṭisevato antarāyāya appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā mayā .pe. maṃsapesūpamā kāmā vuttā mayā .pe. tiṇukkūpamā kāmā vuttā mayā .pe. Aṅgārakāsūpamā kāmā vuttā mayā .pe. supinakūpamā kāmā vuttā mayā .pe. Yācitakūpamā kāmā vuttā mayā .pe. rukkhaphalūpamā kāmā vuttā mayā .pe. Asisūnūpamā kāmā vuttā mayā .pe. sattisūlūpamā kāmā vuttā mayā .pe. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo atha ca pana tvaṃ moghapurisa attanā duggahitena diṭṭhigatena

--------------------------------------------------------------------------------------------- page434.

Amhe ceva abbhācikkhasi attānañca khanasi 1- bahuñca apuññaṃ pasavasi tañhi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {662.4} yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so bhikkhu bhikkhūhi evamassa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti . evañca [2]- so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya pācittiyanti. [663] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . evaṃ vadeyyāti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti. [664] So bhikkhūti yo so evaṃvādī bhikkhu . bhikkhūhīti @Footnote: 1 Ma. khaṇasi . 2 Ma. Yu. pana.

--------------------------------------------------------------------------------------------- page435.

Aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . so bhikkhu saṅghamajjhaṃpi ākaḍḍhitvā vattabbo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso antarāyikā dhammā vuttā bhagavatā alañca pana te paṭisevato antarāyāyāti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [665] So bhikkhu bhikkhūhi samanubhāsitabbo . evañca pana bhikkhave samanubhāsitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {665.1} suṇātu me bhante saṅgho itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ nappaṭinissajjati .

--------------------------------------------------------------------------------------------- page436.

Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassā diṭṭhiyā paṭinissaggāya. Esā ñatti. {665.2} Suṇātu me bhante saṅgho itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ nappaṭinissajjati . Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya . Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassā diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {665.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ nappaṭinissajjati . saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya . Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassā diṭṭhiyā paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya . samanubhaṭṭho saṅghena itthannāmo bhikkhu tassā diṭṭhiyā paṭinissaggāya . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti.

--------------------------------------------------------------------------------------------- page437.

[666] Ñattiyā dukkaṭaṃ . dvīhi kammavācāhi dukkaṭā . Kammavācāpariyosāne āpatti pācittiyassa. [667] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti pācittiyassa . dhammakamme vematiko nappaṭinissajjati āpatti pācittiyassa . dhammakamme adhammakammasaññī nappaṭinissajjati āpatti pācittiyassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . Adhammakamme adhammakammasaññī āpatti dukkaṭassa. [668] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa ādikammikassāti 1-. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. --------- @Footnote: 1 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 2 page 431-437. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7750&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7750&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=662&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=662              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9784              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9784              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]