ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page449.

Sahadhammikavaggassa paṭhamasikkhāpadaṃ [680] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena āyasmā channo anācāraṃ ācarati . bhikkhū evamāhaṃsu mā āvuso channa evarūpaṃ akāsi netaṃ kappatīti . so evaṃ vadeti na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhati na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti .pe. saccaṃ kira tvaṃ channa bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadesi na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhasi na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {680.1} yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ

--------------------------------------------------------------------------------------------- page450.

Vadeyya na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti pācittiyaṃ . sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ . ayaṃ tattha sāmīcīti. [681] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhūhīti aññehi bhikkhūhi. {681.1} Sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma . tena vuccamāno evaṃ vadeti 1- na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati āpatti pācittiyassa. [682] Upasampanne upasampannasaññī evaṃ vadeti āpatti pācittiyassa . upasampanne vematiko evaṃ vadeti āpatti pācittiyassa . upasampanne anupasampannasaññī evaṃ vadeti āpatti pācittiyassa . appaññattena vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati āpatti dukkaṭassa . anupasampannena paññattena vā appaññattena vā @Footnote: 1 Ma. Yu. vadeyya.

--------------------------------------------------------------------------------------------- page451.

Vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . Anupasampanne anupasampannasaññī āpatti dukkaṭassa. [683] Sikkhamānenāti sikkhitukāmena . aññātabbanti jānitabbaṃ . paripucchitabbanti idaṃ bhante kathaṃ imassa ko atthoti 1- . paripañhitabbanti cintetabbaṃ tulayitabbaṃ . ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. [684] Anāpatti jānissāmi sikkhissāmīti bhaṇati ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. kvatthoti.


             The Pali Tipitaka in Roman Character Volume 2 page 449-451. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8080&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8080&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=680&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=680              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9853              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9853              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]