ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page455.

Tatiyasikkhāpadaṃ [689] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā aññāṇakena āpannāti jānantūti pātimokkhe uddissamāne evaṃ vadenti 1- idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaḍḍhamāsaṃ uddesaṃ āgacchatīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū pātimokkhe uddissamāne evaṃ vakkhanti idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaḍḍhamāsaṃ uddesaṃ āgacchatīti .pe. saccaṃ kira tumhe bhikkhave pātimokkhe uddissamāne evaṃ vadetha idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaḍḍhamāsaṃ uddesaṃ āgacchatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā pātimokkhe uddissamāne evaṃ vakkhatha idāneva kho mayaṃ jānāma ayampi kira dhammo suttāgato suttapariyāpanno anvaḍḍhamāsaṃ uddesaṃ āgacchatīti netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha @Footnote: 1 Ma. Yu. vadanti. evamuparipi.

--------------------------------------------------------------------------------------------- page456.

{689.1} Yo pana bhikkhu anvaḍḍhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya idāneva kho ahaṃ jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaḍḍhamāsaṃ uddesaṃ āgacchatīti . tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvittikkhattuṃ pātimokkhe uddissamāne ko pana vādo bhiyyoti na ca tassa bhikkhuno aññāṇakena mutti atthi yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo uttariñcassa 1- moho āropetabbo tassa te āvuso alābhā tassa te dulladdhaṃ yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā manasikarosīti . idaṃ tasmiṃ mohanake pācittiyanti. [690] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Anvaḍḍhamāsanti anūposathikaṃ. {690.1} Pātimokkhe uddissamāneti uddissante . evaṃ vadeyyāti anācāraṃ ācaritvā aññāṇakena āpannoti jānantūti pātimokkhe uddissamāne evaṃ vadeti idāneva kho ahaṃ jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaḍḍhamāsaṃ uddesaṃ āgacchatīti āpatti dukkaṭassa. [691] Tañceti 2- mohetukāmaṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvittikkhattuṃ pātimokkhe uddissamāne @Footnote: 1 Ma. Yu. uttari cassa. evamuparipi . 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page457.

Ko pana vādo bhiyyoti na ca tassa bhikkhuno aññāṇakena mutti atthi yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo uttariñcassa moho āropetabbo . evañca pana bhikkhave āropetabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {691.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā 1- manasikaroti . Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno mohaṃ āropeyya. Esā ñatti. {691.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā manasikaroti . Saṅgho itthannāmassa bhikkhuno mohaṃ āropeti . yassāyasmato khamati itthannāmassa bhikkhuno mohassa āropanā so tuṇhassa yassa nakkhamati so bhāseyya. {691.3} Āropito saṅghena itthannāmassa bhikkhuno moho . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [692] Anāropite mohe moheti āpatti dukkaṭassa . Āropite mohe moheti āpatti pācittiyassa. [693] Dhammakamme dhammakammasaññī moheti āpatti pācittiyassa . dhammakamme vematiko moheti āpatti pācittiyassa . Dhammakamme adhammakammasaññī moheti āpatti pācittiyassa . Adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme @Footnote: 1 Ma. aṭṭhiṃ katvā. evamuparipi.

--------------------------------------------------------------------------------------------- page458.

Vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [694] Anāpatti na vitthārena sutaṃ hoti ūnakadvittikkhattuṃ vitthārena sutaṃ hoti namohetukāmassa ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 455-458. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8190&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8190&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=689&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=689              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10021              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10021              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]