ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Navamasikkhāpadaṃ
     [66]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso    aññataraṃ    purisaṃ    etadavoca    ayyaṃ    upanandaṃ   cīvarena
acchādessāmīti   .   sopi   evamāha  ahampi  ayyaṃ  upanandaṃ  cīvarena
acchādessāmīti    .   assosi   kho   aññataro   piṇḍacāriko   bhikkhu
tesaṃ   purisānaṃ   imaṃ   kathāsallāpaṃ  .  athakho  so  bhikkhu  yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ   sakyaputtaṃ   etadavoca   mahāpuññosi   tvaṃ   āvuso  upananda
amukasmiṃ    okāse   aññataro   puriso   aññataraṃ   purisaṃ   etadavoca
ayyaṃ   upanandaṃ   cīvarena   acchādessāmīti   sopi   evamāha   ahampi
ayyaṃ   upanandaṃ   cīvarena   acchādessāmīti   .   atthāvuso   maṃ  te
upaṭṭhākāti.
     {66.1}   Athakho   āyasmā   upanando   sakyaputto  yena  te
purisā   tenupasaṅkami   upasaṅkamitvā  te  purise  etadavoca  saccaṃ  kira
maṃ   tumhe   āvuso  cīvarehi  acchādetukāmatthāti  .  api  nayya  1-
evaṃ   hoti   ayyaṃ  upanandaṃ  cīvarehi  acchādessāmāti  .  sace  kho
maṃ   tumhe   āvuso   cīvarehi   acchādetukāmattha  evarūpena  cīvarena
acchādetha    kyāhaṃ    tehi    acchannopi    karissāmi   yānāhaṃ   na
@Footnote: 1 no ayya iti padacchedo.
Paribhuñjissāmīti   .   athakho  te  purisā  ujjhāyanti  khīyanti  vipācenti
mahicchā   ime  samaṇā  sakyaputtiyā  asantuṭṭhā  nayime  sukarā  cīvarehi
acchādetuṃ  kathaṃ  hi  nāma  ayyo  upanando  amhehi  pubbe appavārito
upasaṅkamitvā cīvare vikappaṃ āpajjissatīti.
     {66.2}  Assosuṃ  kho  bhikkhū  tesaṃ purisānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   upanando  sakyaputto  pubbe
appavārito   gahapatike   upasaṅkamitvā  cīvare  vikappaṃ  āpajjissatīti .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {66.3}  Saccaṃ  kira  tvaṃ  upananda  pubbe  appavārito  gahapatike
upasaṅkamitvā  cīvare  vikappaṃ  āpajjasīti  .  saccaṃ  bhagavāti  .  ñātakā
te   upananda   aññātakāti   .   aññātakā   bhagavāti  .  aññātako
moghapurisa   aññātakānaṃ   na  jānāti  paṭirūpaṃ  vā  appaṭirūpaṃ  vā  santaṃ
vā   asantaṃ   vā   tattha   nāma   tvaṃ  moghapurisa  pubbe  appavārito
aññātake    gahapatike    upasaṅkamitvā   cīvare   vikappaṃ   āpajjissasi
netaṃ    moghapurisa    appasannānaṃ    vā    pasādāya   pasannānaṃ   vā
bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {66.4}    bhikkhuṃ    paneva    uddissa    ubhinnaṃ    aññātakānaṃ
gahapatīnaṃ      vā      gahapatānīnaṃ      vā      paccekacīvaracetāpanā
upakkhaṭā      honti      imehi      mayaṃ     paccekacīvaracetāpanehi
paccekacīvarāni      cetāpetvā     itthannāmaṃ     bhikkhuṃ     cīvarehi
Acchādessāmāti   .   tatra   ce   so   bhikkhu   pubbe  appavārito
upasaṅkamitvā   cīvare   vikappaṃ  āpajjeyya  sādhu  vata  maṃ  āyasmanto
imehi   paccekacīvaracetāpanehi   evarūpaṃ   vā   evarūpaṃ   vā   cīvaraṃ
cetāpetvā   acchādetha   ubho   va  santā  ekenāti  kalyāṇakamyataṃ
upādāya nissaggiyaṃ pācittiyanti.
     [67]   Bhikkhuṃ   paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
karitvā   bhikkhuṃ   acchādetukāmā   .  ubhinnanti  dvinnaṃ  .  aññātakā
nāma  mātito  vā  pitito  vā  yāva  sattamā pitāmahayugā asambaddhā.
Gahapatī  nāma  1-  ye  keci  agāraṃ  ajjhāvasanti . Gahapatānī nāma 2-
yā   kāci   agāraṃ   ajjhāvasanti   .   cīvaracetāpanā  nāma  hiraññā
vā  suvaṇṇā  vā  maṇī  vā  muttā  vā  masāragallā  3-  vā  phalikā
vā  paṭakā  vā  suttā  vā  kappāsā  vā . Imehi cīvaracetāpanehīti
paccupaṭṭhitehi   .   cetāpetvāti   parivaṭṭetvā  .  acchādessāmāti
dassāma   .  tatra  ce  so  bhikkhūti  yaṃ  bhikkhuṃ  uddissa  cīvaracetāpanā
upakkhaṭā    honti   so   bhikkhu   .   pubbe   appavāritoti   pubbe
avutto    hoti    kīdisena    te   bhante   cīvarena   attho   kīdisaṃ
@Footnote: 1 Yu. gahapatikā .  2 Ma. Yu. gahapatāniyo nāma .  3 Ma. Yu. muttā vā
@maṇī vā pavāḷā vā.
Te  cīvaraṃ  cetāpessāmāti  1-  .  upasaṅkamitvāti  gharaṃ  gantvā yattha
katthaci   upasaṅkamitvā   .   cīvare  vikappaṃ  āpajjeyyāti  āyataṃ  vā
hotu  vitthataṃ  vā  appitaṃ  vā  saṇhaṃ  vā  .  imehi  cīvaracetāpanehīti
paccupaṭṭhitehi  .  evarūpaṃ  vā  evarūpaṃ  vāti  āyataṃ  vā  vitthataṃ  vā
appitaṃ  vā  saṇhaṃ  vā  .  cetāpetvāti  parivaṭṭetvā. Acchādethāti
dajjetha  .  ubho  va  santā  ekenāti  dvepi ekena. Kalyāṇakamyataṃ
upādāyāti sādhutthiko mahagghatthiko.
     {67.1}  Tassa  vacanena  āyataṃ  vā  vitthataṃ  vā appitaṃ vā saṇhaṃ
vā    cetāpenti    payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
nissajjitabbaṃ   saṅghassa   vā   gaṇassa   vā  puggalassa  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me  bhante  cīvaraṃ  pubbe
appavārito    aññātake    gahapatike   upasaṅkamitvā   cīvare   vikappaṃ
āpannaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Āyasmato dammīti.
     [68]   Aññātake   aññātakasaññī  pubbe  appavārito  gahapatike
upasaṅkamitvā    cīvare   vikappaṃ   āpajjati   nissaggiyaṃ   pācittiyaṃ  .
Aññātake   vematiko   pubbe   appavārito   gahapatike   upasaṅkamitvā
cīvare    vikappaṃ    āpajjati    nissaggiyaṃ   pācittiyaṃ   .   aññātake
ñātakasaññī    pubbe    appavārito   gahapatike   upasaṅkamitvā   cīvare
@Footnote: 1 Ma. Yu. cetāpemāti.
Vikappaṃ   āpajjati   nissaggiyaṃ   pācittiyaṃ   .   ñātake   aññātakasaññī
āpatti   dukkaṭassa   .   ñātake   vematiko   āpatti   dukkaṭassa .
Ñātake ñātakasaññī anāpatti.
     [69]     Anāpatti     ñātakānaṃ    pavāritānaṃ    aññassatthāya
attano    dhanena    mahagghaṃ    cetāpetukāmānaṃ   appagghaṃ   cetāpeti
ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 49-53. https://84000.org/tipitaka/read/roman_read.php?B=2&A=839              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=839              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=66&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4241              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4241              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]