ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page467.

Aṭṭhamasikkhāpadaṃ [711] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍanti . pesalā bhikkhū evaṃ vadenti alajjino ime āvuso chabbaggiyā bhikkhū na sakkā imehi saha bhaṇḍitunti . chabbaggiyā bhikkhū evaṃ vadenti kissa tumhe āvuso amhe alajjivādena pāpethāti . kahaṃ pana tumhe āvuso assutthāti . mayaṃ āyasmantānaṃ upassutiṃ tiṭṭhamhāti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {711.1} yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime bhaṇissanti taṃ sossāmīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.

--------------------------------------------------------------------------------------------- page468.

[712] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhūnanti aññesaṃ bhikkhūnaṃ . Bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānanti adhikaraṇajātānaṃ . Upassutiṃ tiṭṭheyyāti imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkuṃ 1- karissāmīti gacchati āpatti dukkaṭassa . yattha ṭhito suṇāti āpatti pācittiyassa . Pacchato gacchanto turito gacchati sossāmīti āpatti dukkaṭassa . Yattha ṭhito suṇāti āpatti pācittiyassa . purato gacchanto ohīyati sossāmīti āpatti dukkaṭassa . yattha ṭhito suṇāti āpatti pācittiyassa . bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantentaṃ ukkāsitabbaṃ vijānāpetabbaṃ . No ce ukkāseyya vā vijānāpeyya vā āpatti pācittiyassa . Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti upassutiṃ tiṭṭhituṃ. [713] Upasampanne upasampannasaññī upassutiṃ tiṭṭhati āpatti pācittiyassa . upasampanne vematiko upassutiṃ tiṭṭhati āpatti pācittiyassa . upasampanne anupasampannasaññī upassutiṃ tiṭṭhati āpatti pācittiyassa . anupasampannassa upassutiṃ tiṭṭhati āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . @Footnote: 1 Ma. maṅkū.

--------------------------------------------------------------------------------------------- page469.

Anupasampanne anupasampannasaññī āpatti dukkaṭassa. [714] Anāpatti imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi 1- attānaṃ parimocessāmīti gacchati ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Sī. vūpasamessāmi.


             The Pali Tipitaka in Roman Character Volume 2 page 467-469. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8400&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8400&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=711&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=711              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10088              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10088              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]