ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page478.

Dvādasamasikkhāpadaṃ [727] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti bhojetvā cīvarena acchādessāmāti . athakho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu upasaṅkamitvā taṃ pūgaṃ etadavocuṃ dethāvuso imāni cīvarāni imesaṃ bhikkhūnanti . na mayaṃ bhante dassāma amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattāti . bahū āvuso saṅghassa dāyakā bahū saṅghassa bhattā ime tumhe nissāya tumhe sampassantā idha viharanti tumhe ce imesaṃ na dassatha atha kocarahi imesaṃ dassati dethāvuso imāni cīvarāni imesaṃ bhikkhūnanti. {727.1} Athakho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnanti te evamāhaṃsu oṇojetha āvuso saṅghassa cīvaranti . natthi bhante yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabbaggiyānaṃ pariṇāmentīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa

--------------------------------------------------------------------------------------------- page479.

Pariṇāmessantīti .pe. saccaṃ kira tumhe bhikkhave jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {727.2} yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya pācittiyanti. [728] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ . lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpi . pariṇataṃ nāma dassāma karissāmāti vācā bhinnā hoti . puggalassa pariṇāmeti āpatti pācittiyassa. [729] Pariṇate pariṇatasaññī puggalassa pariṇāmeti āpatti pācittiyassa . pariṇate vematiko puggalassa pariṇāmeti āpatti dukkaṭassa . pariṇate apariṇatasaññī puggalassa pariṇāmeti anāpatti . saṅghassa pariṇataṃ aññassa saṅghassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa . cetiyassa pariṇataṃ aññassa

--------------------------------------------------------------------------------------------- page480.

Cetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti āpatti dukkaṭassa . puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti āpatti dukkaṭassa . apariṇate pariṇatasaññī āpatti dukkaṭassa . apariṇate vematiko āpatti dukkaṭassa. Apariṇate apariṇatasaññī anāpatti. [730] Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati ummattakassa ādikammikassāti. Dvādasamasikkhāpadaṃ niṭṭhitaṃ. Sahadhammikavaggo aṭṭhamo. --------- Tassuddānaṃ sahadhammavivaṇṇañca mohāpanappahārakaṃ 1- talasatti amūlañca sañcicca ca upassuti paṭibāhanacchandañca dabbañca pariṇāmananti. ------- @Footnote: 1 Ma. mohāpanaṃ pahārakaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 478-480. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8579&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8579&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=727&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=727              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10124              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10124              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]