ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Pañcamasikkhāpadaṃ
     [755]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto   ucce   mañce   sayati   .   athakho   bhagavā
sambahulehi   bhikkhūhi   saddhiṃ   senāsanacārikaṃ   āhiṇḍanto  yenāyasmato
upanandassa    sakyaputtassa   vihāro   tenupasaṅkami   .   addasā   kho
āyasmā    upanando   sakyaputto   bhagavantaṃ   dūrato   va   āgacchantaṃ
disvāna   bhagavantaṃ   etadavoca   āgacchatu   me   bhante  bhagavā  sayanaṃ
passatūti   .   athakho  bhagavā  tato  va  paṭinivattitvā  bhikkhū  āmantesi
āsayato  bhikkhave  moghapuriso  veditabboti  .  athakho  bhagavā āyasmantaṃ
upanandaṃ   sakyaputtaṃ   anekapariyāyena   vigarahitvā   dubbharatāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {755.1}  navaṃ  pana  bhikkhunā  mañcaṃ  vā  pīṭhaṃ  vā  kārayamānena
aṭṭhaṅgulapādakaṃ     kāretabbaṃ     sugataṅgulena    aññatra    heṭṭhimāya
aṭaniyā taṃ atikkāmayato chedanakaṃ pācittiyanti.
     [756]   Navaṃ   nāma   karaṇaṃ  upādāya  vuccati  .  mañco  nāma
cattāro  mañcā  masārako bundikābaddho kuḷirapādako 1- āhaccapādako.
Pīṭhaṃ   nāma   cattāri   pīṭhāni   masārakaṃ   bundikābaddhaṃ  kuḷirapādakaṃ  1-
āhaccapādakaṃ  .  kārayamānenāti  karonto  vā  kārāpento  vā .
@Footnote: 1 Ma. kuḷīra.... evamuparipi.
Aṭṭhaṅgulapādakaṃ   kāretabbaṃ   sugataṅgulena  aññatra  heṭṭhimāya  aṭaniyāti
ṭhapetvā  heṭṭhimaṃ  aṭaniyaṃ  1- . Taṃ atikkāmetvā karoti vā kārāpeti
vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
     [757]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [758]   Anāpatti   pamāṇikaṃ   karoti   ūnakaṃ   karoti   aññena
kataṃ      pamāṇātikkantaṃ      paṭilabhitvā      chinditvā      paribhuñjati
ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                            --------
@Footnote: 1 Ma. aṭaniṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 500-501. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9021              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9021              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=755&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=755              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10239              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]