ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page500.

Pañcamasikkhāpadaṃ [755] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati . athakho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato upanandassa sakyaputtassa vihāro tenupasaṅkami . addasā kho āyasmā upanando sakyaputto bhagavantaṃ dūrato va āgacchantaṃ disvāna bhagavantaṃ etadavoca āgacchatu me bhante bhagavā sayanaṃ passatūti . athakho bhagavā tato va paṭinivattitvā bhikkhū āmantesi āsayato bhikkhave moghapuriso veditabboti . athakho bhagavā āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {755.1} navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā taṃ atikkāmayato chedanakaṃ pācittiyanti. [756] Navaṃ nāma karaṇaṃ upādāya vuccati . mañco nāma cattāro mañcā masārako bundikābaddho kuḷirapādako 1- āhaccapādako. Pīṭhaṃ nāma cattāri pīṭhāni masārakaṃ bundikābaddhaṃ kuḷirapādakaṃ 1- āhaccapādakaṃ . kārayamānenāti karonto vā kārāpento vā . @Footnote: 1 Ma. kuḷīra.... evamuparipi.

--------------------------------------------------------------------------------------------- page501.

Aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniyaṃ 1- . Taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [757] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [758] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Ma. aṭaniṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 500-501. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9021&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9021&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=755&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=755              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10239              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]